"राजस्थानीभाषा" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''राजस्थानी''' [[भारत|भारतस्य]] एक:एका प्रमुखप्रमुखा उपभाषा भवति। इदम् मुख्यत:इदं [[राजस्थान|राजस्थानॆ]] प्रमुखभाषात्वेन वर्ततॆ| राजस्थानी। राजस्थानीभाषा [[देवनागरी|देवनागरीलिप्या]] लिख्यते|
 
मारवाड़ी, शॆखावटी, ढूंढाड़ी, मॆवाड़ी आदिइत्यादयः प्रमुखा:अस्याः भॆद:भाषायाः अस्ति|प्रमुखभॆदाः सन्ति ।
 
 
"https://sa.wikipedia.org/wiki/राजस्थानीभाषा" इत्यस्माद् प्रतिप्राप्तम्