"मनुः" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
No edit summary
पङ्क्तिः १:
सः यादवकुलस्य राजा आसीत्। मानव सभ्यतायामानवसभ्यताया: आदौ राजर्षिराजर्षिः मन्वॆवासीदितिमनुरेव मत्व्यम्आसीदिति आर्य्पण्डितानां विपश्चिताम|मतम् । विषयॆस्मिन् ऎकाएका पौराणिकी किम्वदन्त्यपि उपल्भ्यतॆ यत् जगत: प्रलयसमयॆ यदा सर्वमिदं जलॆनावाप्तं तदा एका मत्स्यसहाय्यॆन एषरॆवएषः एव अवशिष्ट:| एष: इक्श्वाकुवंशस्यइक्ष्वाकुवंशस्य प्रथम नृपति:| अयमॆव नृसभ्यताया: प्रथमं विधिग्रन्थं व्यरचत्|
 
*[[प्राचीन-वंशावली]]
*[[यादवकुलम्]]
*[[यादवकुल]]
 
[[hi:स्वयंभुव मनु]]
"https://sa.wikipedia.org/wiki/मनुः" इत्यस्माद् प्रतिप्राप्तम्