"सर्वपल्ली राधाकृष्णन्" इत्यस्य संस्करणे भेदः

Content Development
पङ्क्तिः ६:
डा ॥ सर्वपल्ली राधाकृष्णन् महोदयस्य जन्म क्रिस्ताब्दस्य ०५-०९ -१८८८ तमे वषेर् अभवत् | ते च भारतवर्षस्य विख्यता: तत्त्वशस्त्रज्ञा:: तथा गौरवान्विता:: राजनितिज्ञा: अपि अवर्तन्त |
१९६२ त: १९६६ वर्षपर्यन्तं भारतस्य राष्ठ्रपति: भूत्वा, ते शिक्षकान् अपारगौरवेण पश्यन्त: स्वयमपि अनेकवर्षाणि यावत् शिक्षका: सन्त: सरस्वत्या: सेवानिरता: डा | राधाकृष्णन् भारतस्य बहुषु प्रधाननायकेषु अग्रणय:: आसन् | अत एव भारतीया: तेषां जन्मदिनं शिक्षकाणां दिनमिति आचरन्त: शिक्षणक्षेत्रे तेषां सेवाम् अपि स्मरन्त: तेभ्य: गौरवं समर्पयन्ति |
== जननम्जननं, बाल्यम्बाल्यमं , शिक्षणम्शिक्षणं च ==
सर्वपल्ली राधाकृष्णन् महोदया: दक्षिणभारतस्य तमिळनाडु राज्यस्य तिरुत्तणि इति मण्डले ०५ -०९ -१८८८ तमे वषेर् जनिम् अलभन्त | सर्वपल्ली इति तेषां कुलस्य नाम इति प्रतीयते, तथा राधाकृष्णन् इति पितृभ्यां तथा प्रेम्णा नामकरणं कृतम् इति ज्ञायते | तेषां पिता सर्वपल्ली वीरस्वामी क्षेत्राधिपते: सकाशे दैनिकवेतनाश्रित: कर्मकरो भूत्वा कार्यं कृत्वा पुत्रस्य सर्ववोधश्रेयसे कारणीभूत: अभवत् | यदा पिता दैनिकवेतनम् एव अवलम्ब्य जीवन् कुटुंबभरणार्थं अति क्लेशम् अनुभवति स्म | तदैव अयं बाल: राधाकृष्ण:पठने उत्सुक: आसीत्| लब्धशिष्यवेतनेनैव स्वप्राथमिकं तथा प्रौढशिक्षणम् अपि समाप्य मड्रास्(इदानीन्तन चेन्नै )क्रििायन् कलाशालायां तत्त्वज्ञानविषयम् आश्रित्य पदवीं स्नातकोत्तरपदवीम् अपि सम्पादितवान् | स्नातकोत्तरपदव्यां तेन मण्डित: ” दि एथिक्स् आफ् वेदान्त” प्रबन्ध: तेषां जीवनदिशम् एव पर्यवर्तयत् | विंशतिवत्सरस्य बालकस्य प्रतिभां समीक्ष्य तस्य विभिन्ना: सिद्धांता: ज्ञानं वेदांतविचारा: च भविष्ये इमं श्रेष्ठस्थानं प्रापयन्ति इति तेषां कलाशालाया: अध्यापका: परस्परं वदन्ति स्म |
 
==विवाह:==
यदा ते वेल्लूरु मध्ये आसन् तदैव षोडशवर्षस्य युवान: एव शिवकामम्मा इति कन्यां ऊढ्वा १९०९ तमे वत्सरे मद्रास् -स्थित प्रेसिडेन्सी कलाशालायां सहायक- उपन्यासका: भूत्वा अभीप्सितां वृत्तिम् आरभन्त |
"https://sa.wikipedia.org/wiki/सर्वपल्ली_राधाकृष्णन्" इत्यस्माद् प्रतिप्राप्तम्