"देहली" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<small>इदं'''दिल्ली''' नगरंअथवा '''देहली''' भारतस्य राजधानी अस्ति। राजधानीय [[नवदिल्ली]] पश्यतु।</small>
 
भारतस्‍य राज्येषु अन्यतमम् अस्ति ।भारतदेशस्य राजधानी देहली विश्वस्य अतिविशालासु नगरीषु गण्यते । एषा भारतस्य तृतीया बृहती नगरी वर्तते । दिल्ली इत्यपि विश्रुता इयं नगरी पाचीनकाले हस्तिनापुरमिति ख्याता आसीत् । इन्द्रसभायामपि सभाजितानां भरतकुलोत्पन्नानां महीपालानां राजधानी अद्यतनीया देहली एव । मुगलवंशीयानां चक्रवार्तिनां तथा आङ्गलानामपि अधिकारिणां केन्द्रभूमिर्भूत्वा देहली अधुनापि भारतीयगणराज्यस्य राजधनीपदमलङ्करोति ।
'''दिल्ली''' अथवा '''देहली''' भारतस्य राजधानी अस्ति ।
 
यमुनातीरे परिविस्तृता देहली दशाधिकक्रोशमितभूभागम् आक्रम्य अवतिष्ठते । क्रिस्तपूर्वप्रथमशतकस्य मौर्याधिपेन छिलिना छिल्लीति नामाङ्कितेयं नगरी तदनन्तरं दिल्ली बभूव । नगरीयं पुराणनवोपभागाभ्यां द्विधा विभक्ता । देहलीनगर्याः नासिकाभरणमिव चान्दनीचौकस्थानम् अत्र विराजते । पत्तनेऽस्मिन् लोहितदुर्गं, कुतुबमीनार्, जन्तर्-मन्तर्, इण्डियागेट, लक्ष्मीनारायणमन्दिरं , तीनमूर्तिभवनं, विज्ञानभवनं, मुगलवास्तुशिल्पम् अनुसृत्य विरचितानि भवनानि चेत्यसङ्ख्यानि प्रेक्षणीयस्थानानि सुशोभन्ते ।
भारतस्‍य राज्येषु अन्यतमम् अस्ति ।
 
सर्वेषु प्रेक्षणीयेषु स्थानेषु बिर्लामन्दिरमिति ख्यातं लक्ष्मीनारायणमन्दिरं विशेषतया उल्लेखनीयम् । यतः मन्दिरमिदं भारतीयचरित्रं संस्कृतिञ्च प्रकटयति तथा भृशं विस्मयमपि जनयति ।
[[वर्गः:नगरानि]]
 
दिल्ल्यामेव भारतदेशस्य जीवननिरुपकं संसद्भवनम् अस्ति । अत्रैव उच्च्तमन्यायप्रदाता अत्युच्चन्यायालयो वर्तते । सर्वप्रधानपदमलङ्कृतवान् राष्ट्रपतिः देहल्याम् एव विराजते । अतः देहली भारतस्य हृदयमेव ।
 
 
[[वर्गः:नगरानिनगराणि]]
[[वर्गः:भारतस्य नगराणि]]
 
"https://sa.wikipedia.org/wiki/देहली" इत्यस्माद् प्रतिप्राप्तम्