"प्रतिभा पाटिल" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{Infobox Officeholder
 
|honorific-prefix = <small>[[Excellency|Her Excellency]]</small><br>
==भारतस्य प्रथमा राष्ट्राध्यक्षा==
|name = प्रतिभा पाटील
|image = [[चित्रम्220px-PratibhaIndia.jpg]]
|office = [[President of India]]
|primeminister = [[मन्मोहन् सिन्घ्]]
|vicepresident = [[मोहमद् हमिद् अन्सरि]]
|term_start = २५ जुलय् २००१
|term_ends =
|predecessor = [[अ. पि. जे. अब्दुल् कलाम्|अब्दुल् कलाम्]]
|successor =
|office2 = [[List of Governors of Rajasthan|Governor of Rajasthan]]
|1blankname2 = मुख्य मन्त्रि
|1namedata2 = [[वसुन्दर राजे]]
|term_start2 = ८ नावेम्बेर् २००४
|term_end2 = २३ जुलय् २००७
|predecessor2 = [[मदन् लाल् खुराना]]
|successor2 = [[अख्लखर् रह्मन् किद्वाय्]]
|birth_date = {{birth date and age|१९३४|१२|१९|df=y}}
|birth_place = [[Nadgaon]], [[Bombay Presidency]], [[British India]] <small>(now [[India]])</small>
|death_date =
|death_place =
|party = [[राश्टीय कान्ग्रेस्]]
|spouse = [[देविसिन्घ् शेखावत्]]
|alma_mater = [[मूल्जी जेथ कोल्लेज्, जल्गोन्]]<br>[[Government Law College, Mumbai]]
|profession = [[Lawyer]]
|religion = [[ब्रह्म कुमारि]]
}}==भारतस्य प्रथमा राष्ट्राध्यक्षा==
प्रतिभा पाटील महोदया अष्ठाविंशतितमे एव वयसि शासिकात्वेन निर्वाचिता अभवत् । त्रयोविंशतितमे वयस्येव सहसचिवा (उप) भूत्वा अनेकान् विभागान् निरवहत् । स्त्रीशिक्षणं , तथा सहकारान्दोलनम् एतस्याः आसक्ते: क्षेत्रम् आसीत् ।जुलाय् २५ २००७ तमे वर्षे बुधवासरे श्रीमती प्रतिभापाटीलमहोदया भारतस्य प्रथमा राष्ट्रध्यक्षा इति नूतनां पदवीम् अलङ्कृतवती ।
== काचित् महिला, राष्ट्राध्यक्षरूपेण==
"https://sa.wikipedia.org/wiki/प्रतिभा_पाटिल" इत्यस्माद् प्रतिप्राप्तम्