"कमलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''कमलं''' किञ्चन पुष्‍पम् अस्‍ति।
{image:Sacred_lotus_Nelumbo_nucifera.jpg}
 
कमलं भारतस्‍य राष्‍ट्रियपुष्‍पम्।
पङ्‍के उत्‍पन्‍नम्‌ अपि इदं पङ्‍कहीनं स्‍वच्‍छं भवति। इदं सौन्‍दर्यस्‍य,
कोमलताया:, निर्मलताया: शान्‍ते: च सन्‍देशं वितरति।
 
 
A so-called "Indian lotus" of the genus Nelumbo (see Nymphaeaceae). Particularly the sacred lotus plant of Hinduism and Buddhism, Nelumbo nucifera. All parts of nucifera are edible and the plant is a popular ingredient in Asian cuisine.
 
[[en:Nelumbo nucifera]]
"https://sa.wikipedia.org/wiki/कमलम्" इत्यस्माद् प्रतिप्राप्तम्