"इक्ष्वाकुः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २:
 
भारतीयस्य जनजीवनस्य संस्कृतेः च विकासस्य कारणीभूताः सन्ति प्राचीनाः ॠषयः, राजर्षयः, राजानः च । वसिष्ठविश्वामित्रादीन् मुनीन् अधिकृत्य, श्रीराम-जनकादीन् राज्ञः अधिकृत्य च सर्वेऽपि भारतीयाः यत्किञ्चित् जानन्ति एव ।
 
 
विश्वामित्रः राज्यसम्पदं परित्यज्य ऋषिः जातः । जनकः तु राजा सन् अपि ऋषिजीवनं यापितवान् । अस्माकं राजसु बहवः वीराः, प्रजापालनदक्षाः, त्यागशीलाः, राष्ट्रप्रवर्धकाः च सन्तः कीर्तिं प्राप्तवन्तः आसन् । अनुकरणीयेषु राजासु अग्रगण्यः अस्ति श्रीरामः । तस्य राज्यपालनं तावत् श्रेष्ठम् आसीत् यत् उत्तमं राज्यं ’रामराज्यम्’ इति उच्यते लोके ।
 
 
श्रीरामः इक्ष्वाकुकुलतिलकः इति क्यातः अस्ति । श्रीरामस्य वंशः सूर्यवंशः । सूर्यवंशस्य मूलपुरुषः एव इक्ष्वाकुः । इक्ष्वाकोः पिता वैवस्वतमनुः । माता च श्रद्धादेवी । ’वैवस्वत’ पदस्य अर्थः - विवस्वतः = भगवतः सूर्यस्य अपत्यं पुमान् इति ।
 
 
इक्ष्वाकुविषये पुराणेषु अधिकविवरणं न प्राप्यते । तथापि हरिश्चन्द्रः, सगरः, भगीरथः इत्यादयः यस्मिन् वंशे जाताः तस्य वंशस्य आद्यपुरुषः इक्ष्वाकुः एव इत्यतः तस्य महती कीर्तिः अस्ति लोके ।
 
 
*[[प्राचीन-वंशावली]]
"https://sa.wikipedia.org/wiki/इक्ष्वाकुः" इत्यस्माद् प्रतिप्राप्तम्