"ओलम्पिक् ज्वाला" इत्यस्य संस्करणे भेदः

[[Image:olympic flame.jpg|right|thumbnail|दीपद्ण्डनयनम्[[२००२ शीतकालीना ऒ... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः ११:
ओलिम्पक्ज्वालायाः उद्गमः जातः पुरातनक्रीडावसरे एव (क्रि.पू.७७६ क्रि.श. ३९३) एतस्याः ज्वालायाः प्रवर्तनं सूर्यरश्मीनां द्वारा ग्रीसदेशस्य ओलिम्पियाप्रदेशस्थे हेरामन्दिरे प्रधानार्चिकायाः आध्वर्यत्वे क्रियमाणे विधिपूर्वकामारोह क्रियते स्म । सा च प्रक्रिया २७०० वर्षेभ्यः अनन्तरं गते मार्चमासस्य २४ तमे दिनाङ्के पुनः आवृत्ता । अस्मिन् अवसरे ग्रीकदेशीया अभिनेत्री म्यारियान्फप्लिटो प्रधानार्चिकायाः पात्रं निरुढवती । सा हेरामन्दिरस्य पुरतः दीपदण्डे अग्निं संयोज्य तं दीपं ग्रीकक्रीडापटवे अलेक्साण्ड्रोसनिकोलायडिसाय अयच्छत् (चित्रं द्दश्यताम्) ।
ग्रीसदेशं परितः षण्णां दिनानाम् अखण्डधवनस्य अनन्तरं २००८ तमवेषस्य आतिथेयाय चिनादेशाय ज्वाला प्रदत्ता आधुनिकोलिम्पिक्क्रीडोत्सवाय ओलिम्पिक्ज्वाला ऎदम्प्राथम्येन १९२८ तमे वर्षे जाते अमस्टरडामक्रीडोत्सवे प्रवर्तिता । १९३६ तमे वर्षे बर्लीन् -क्रीडोत्सवे एव अखण्डधावनम् आरब्धम् । ओलिम्पियातः बर्लिनप्र्यन्तं दीप्दण्ड्स्य नयने ३००० धावकाः सहकारम् अकुर्वन् । अत्र उपयुज्यमानः दीपदण्डः चित्रायसा निर्मितः अस्ति ।
 
==External links==
* [http://www.olympic.org/uk/games/index_uk.asp Official site of the Olympic Movement] - Images and information on every game since 1896
* [http://multimedia.olympic.org/pdf/en_report_655.pdf IOC brochure on the history of Olympic Flame (1 MB PDF)]
* [http://www.torchrelay.net TorchRelay.net] - Torch Relay coverage. Includes torchbearer profiles, photos, videos, and more.
* [http://www.athensinfoguide.com/olympictorchessummer.htm Athens Info Guide] - A list of past torches
* [http://www.sondrenorheim.com/olympics/ Sondre Norheim - on the three occasions when the Olympic Flame was lit in Morgedal]
*[http://news.bbc.co.uk/1/hi/world/europe/7330949.stm BBC article on the history of the torch]
*[http://www.ushmm.org/museum/exhibit/online/olympics/ The Nazi Olympics: Berlin 1936 - online exhibition]
*[http://www.ctvolympics.ca/torch/follow-torch/index.html Live feed of current torch relay]
{{Olympic symbols}}
 
[[Category:Olympic Flame|*]]
[[Category:Athletic culture based on Greek antiquity|Flame]]
[[Category:Ceremonial flames]]
[[Category:Olympics opening ceremonies]]
 
[[af:Olimpiese vlam]]
[[ar:شعلة أولمبية]]
[[bs:Olimpijski plamen]]
[[bg:Олимпийски огън]]
[[ca:Flama olímpica]]
[[cs:Olympijský oheň]]
[[da:Olympiske ild]]
[[de:Olympischer Fackellauf]]
[[et:Olümpiatuli]]
[[el:Ολυμπιακή Φλόγα]]
[[es:Llama olímpica]]
[[eo:Olimpika flamo]]
[[fa:مشعل المپیک]]
[[fr:Flamme olympique]]
[[ko:성화]]
[[hr:Olimpijski plamen]]
[[id:Api Olimpiade]]
[[it:Fiamma olimpica]]
[[he:הלפיד האולימפי]]
[[ka:ოლიმპიური ცეცხლი]]
[[la:Ignis Olympicus]]
[[lt:Olimpinė liepsna]]
[[hu:Olimpiai láng]]
[[ms:Api Olimpik]]
[[nl:Olympische vlam]]
[[ja:聖火]]
[[no:Den olympiske ild]]
[[pl:Znicz olimpijski]]
[[pt:Chama Olímpica]]
[[ru:Олимпийский огонь]]
[[sq:Pishtari olimpik]]
[[simple:Olympic Flame]]
[[sk:Olympijský oheň]]
[[sr:Олимпијски пламен]]
[[sh:Olimpijski plamen]]
[[fi:Olympiatuli]]
[[sv:Den olympiska elden]]
[[tl:Apoy ng Olimpiko]]
[[th:คบเพลิงโอลิมปิก]]
[[uk:Олімпійський вогонь]]
[[zh-yue:奧運聖火]]
[[zh:奥林匹克圣火]]
"https://sa.wikipedia.org/wiki/ओलम्पिक्_ज्वाला" इत्यस्माद् प्रतिप्राप्तम्