"हाङ्ग् काङ्ग्" इत्यस्य संस्करणे भेदः

[[File:HK010.jpg|thumb|right|हांग् कांग् नगरस्य प्रगतिः १९८६|alt=A sky vie... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः २:
महता जनसम्मर्देन युक्तं तथापि सौन्दर्येण् समेतं रमणीयं लधुनगरम् अस्ति हांग् कांग् एतत् नगरम् इदानीम् आंगलानाम् उपनिवेशः अस्ति ।
एशियाखण्डस्य भूपटस्य् दर्शनात् ज्ञायते यत् हांगकांग् चीनादेशस्य एव भूभागः इति । तथापि एतत् आंग्लानाम् उअपनिवेशः कथं जातम् ? सा च काचित् कथा ।
बहुभ्यः वर्षेह्यः ब्रिटनतः चीनादेशं प्रति अफीमद्र्व्यं प्रेष्यमाणम् आसीत् । किन्तु १९४२ तमे वर्षे चीनादेशे अकस्मात् विदेशात् आनीयमानस्य अफीमद्र्व्यस्य निषेधः कृतः । एतेन।एतेन क्रुद्धेन ब्रिटिशसर्वकारेण हांग्कांगद्वीपः स्वायत्तीकृतः ।
[[File:The University of Hong Kong.jpg|thumb|right|हांग् कांग् नगरस्य विश्वविद्यालयः|alt=3-storey red brick building with gabled roof adjacent to 7-storey modern building with flat roof.]]
[[File:Hong kong bruce lee statue.jpg|thumb|left|ब्रूस्ली प्रतिमा]]]]
किन्तु केषाञ्चित् लघुयुद्धानां, बहुविधवार्तालापस्य च अनन्तरं ब्रिटिश् सर्वकारेण अङ्गईकृतं यत् शतं वर्षाणि यावत् केवलं, हांगकांग्नगरं वशे स्थाप्यते इति ।
१९९७ तमे वर्षे स च अवधिः समाप्तः भविष्यति । एतस्य अवधेः अनुवर्तनं तु चीनादेशः न इच्छति । सः हंग्कांगनगरं निश्चयेन स्वीकुर्यात एव ।
"https://sa.wikipedia.org/wiki/हाङ्ग्_काङ्ग्" इत्यस्माद् प्रतिप्राप्तम्