"मगधः" इत्यस्य संस्करणे भेदः

(लघु) मगधः मगधदॆश: प्रति प्रविचलित।
No edit summary
पङ्क्तिः २:
<br>
<br>
'''मगधं''' पूर्वभारते एकं राज्यं आसीत्‌।आसीत्‌ । मगधदेशः षोडशमहाजनपदॆषु अन्यतम: । अद्यतन: बिहारप्रदॆश: मगधदॆश: आसीत्।आसीत् । तस्य द्वॆ राजधान्यौ।राजधान्यौ । राजगृह‌ं पाटलीपुत्रञ्चॆति । अस्मात् प्रदेशात् एव जैनधर्मः बौद्धधर्मः च उद्भूतौ स्त: । भारतस्य सुवर्णकाले गणितं विज्ञानं ज्योतिषं धर्म: इत्यॆतॆषां शास्त्राणां विकास: अभवत्।अभवत् ।
[[Image:Magadha.GIF|right|thumb|300px|मगधमहाजनपदः क्री.पू ४००-५००]]
==भूगोलाधारः==
पङ्क्तिः ८:
 
==इतिहासः==
एष प्रदॆश: एव बौद्धजैनमतानाम्बौद्धजैनमतानां जन्मस्थानम्। अत्र एव मौर्यगुप्तसाम्राज्ये आरभॆताम्। अस्मिन् देशे एव प्राचीनकालॆ अत्यन्तं प्रख्यात: [[नालन्दा]]विश्वविद्यालय: अपि आसीत्।आसीत् । अत्र पाळीभाषा अपि उपयुक्ता भवति स्म।स्म ।
 
==वंशावली==
===बृहद्रथवंशः===
एतद्वंशःअयं वंशः भारतेन बृहद्रथेन स्थपितः।स्थापितः । तस्य पुत्रः एव जरासन्धः।जरासन्धः । जरासन्धः भीमेन हतः।हतः । एष: वंशः सहस्रवर्षानिसहस्रवर्षाणि शासनम् अकरॊत्।अकरॊत् ।
===प्रद्योतवंशः===
प्रद्योत्तवंशः बृहद्रथवंशस्य उत्तरधिकारी आसीत्।आसीत् । तेषां संप्रदायानुसारंसम्प्रदायानुसारं पुत्राः स्वपितॄन् हत्वा एव राजानः अभवन्।अभवन् । तेषां शासनकाले मगधदेशे अपराधकरणं नाम कश्चन सामान्य: विषय: आसीत्।आसीत् । अतः एव जनाः प्रतिभटनं कृतवन्त: । ततः हर्यङ्कः जनानाम् इच्छया राजा अभूत्।अभूत् ।
 
===हर्यङ्कवंशः===
हर्यङ्कवंशः क्रि.पू ६८४ तमे वर्शे प्रतिष्ठितः।प्रतिष्ठितः । बिम्बिसारः एव मगधराज्यं पालयति स्म। तस्य पुत्रः अजातशत्रुः तं कारागारे स्थापयित्वा राजा अभूत्।अभूत् । तस्य पुत्रस्य राज्ञः उदयभद्रस्य राज्यकाले पाटलीपुत्रं लॊकस्य वरिष्ठं नगरम् अभवत्।अनिरुद्धःअभवत् । अनिरुद्धः स्वपितरम् उदयभद्रम्उदयभद्रं हत्वा राजा अभवत्।अतःअभवत् । अतः विद्रोह: प्रावर्तत।प्रावर्तत ।
===शिशुनागवंशः===
एतद्वंशः शिशुनागेन क्री.पू ४३० तमे वर्षे प्रतिष्ठापितः।प्रतिष्ठापितः । अस्य वंशस्य राज्ञः महानन्दिनः अन्यजातसुतेन महापद्मेन नन्दवंशः प्रतिष्ठापितः।प्रतिष्ठापितः ।
===[[नन्दवंशः]]===
[[Image:Nanda Empire.gif|thumb|250px|[[नन्दसाम्राज्यम्]]]]
अस्य राज्यस्य संस्थापकः महापद्मनन्दः शिशुनागवंशस्य महानन्दिनः अन्यजातपुत्रोSभवत्।अन्यजातपुत्रोSभवत् महापद्मनन्दः अष्टाशितिःमहापद्मनन्दः वर्षाणिअष्टाशीतिवर्षाणि यावत् जीवितवान्।जीवितवान् । नन्दराजाः भारतस्य प्रथमाः साम्राज्यस्थापकाः इति प्रसिद्धाः।प्रसिद्धाः । अस्य वंशस्य अन्तिमः सम्राट् धननन्दः।धननन्दः ।
 
===[[मौर्य साम्राज्यम् ]]===
[[Image:Mauryan Empire Map.gif|left|200px|thumb|अशोकस्य साम्राज्यम्]]
मौर्यसाम्राज्यं [[चन्द्रगुप्तमौर्यः|चन्द्रगुप्तमौर्येन]] प्रतिष्ठापितम्।प्रतिष्ठापितम् । सः विशालराज्यम्विशालराज्यं प्राशासत प्राशासत। सः कम्भोजपारसिकयवनराज्यान् अपि जितवान्।जितवान् । तस्य पुत्रः [[बिन्दुसारः]] आसीत्।आसीत् । तस्य पौत्रः महान् अशोक़।अशोक़ः कलिङ्गयुद्धात् अनन्तरंकलिङ्गयुद्धानन्तरं [[अशोकः]] बौद्धद्धर्मंबौद्धद्धर्मम् अहिंसां च गृहीतवान्।गृहीतवान् । सः शिलाभिलेखनानि अपि स्थापितवान्।स्थापितवान् ।
[[Image:Sanchi2.jpg|thumb|250px|साञ्ची बौद्धधार्मिकस्थूपः]]
===[[शुङ्गवंशः]]===
क्रि.पू १८५ तमे वर्षे सेनापतिः पुष्यमित्रशुङ्गः मौर्यमहाराजं बृहद्रथं हत्वा शुङ्गवंशम्शुङ्गवंशं प्रतिष्ठापितवान्।प्रतिष्ठापितवान् । इदं राज्यम्राज्यं क्रि.पू २६ तमे वर्षे नष्टम् अभवत्।अभवत् ।
 
===[[कन्ववंशः]]===
क्रि पू ७५ तमे वर्षे वसुदेवेन कन्ववंशंकन्ववंशः प्रतिष्ठापितम्।प्रतिष्ठापितः । इदं राज्यम्राज्यं क्रि.पू २६ तमे वर्षे नष्टम् अभवत्।अभवत् ।
 
===[[गुप्तवंशः]]===
गुप्तराज्यकाल: भारतस्य सुवर्ण्काल: इति कथ्यते । गुप्तवंशः श्रीगुप्तेन स्थापितः।स्थापितः । अस्मिन् काले अनेके कवयः वैज्ञानिकाः गणितज्ञाः च अवसन् । गुप्तराजसभायाम्गुप्तराजसभायां कालिदासार्यभट्टवराहमिहीरविष्णुशर्मादय: विद्वांस: आसन् इति श्रूयतॆ । मध्य-एशियहूणाः एतद् राज्यम् अनश्यन्।अनाशयन् ।
[[वर्गः:इतिहासः]]
 
"https://sa.wikipedia.org/wiki/मगधः" इत्यस्माद् प्रतिप्राप्तम्