"मेदोजीरकग्रन्थिः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[File:Glandes endocrines.JPG|thumb|मेदोजीरकग्रन्थिः]]
मेदोजिरकग्रन्थिः मांसमयः अष्टाङ्गुलदैर्ध्ययुतः सार्धैकाङ्गुलवैशाल्ययुतः, उदरस्य अधोभागे अन्वायतनरुपेण समवस्थितः च भवति । मेदोजीरकग्रन्थेः उपरितनः भागः महान्त्रं, किञ्चितप्रमाणेन लध्वन्त्रं च आश्रित्य तिष्ठति । एकसोक्रेन्, एण्डोक्रेन इत्येतैः उभयविधैः जालान्तुभिः निर्मितः भवति मेदोजीरकग्रन्थिः । एक्सोक्रेनतन्तवः जीर्णक्रियासहकारिणः रासायनिकंशस्य (एनजैम्स्) उत्पादकाश्च भवन्ति । एण्डोक्रेनतन्तवः ल्याङ्गर्ह्यान्सनामकेन भागेन युक्ताः सन्तः जीवकणान् उत्पाद्य रक्ते योजयन्ति ।
मेदोजीरकग्रन्थेः कार्यं द्विविधम् -जीर्णक्रियासम्बद्धं जीवकणसम्बद्धं चेति । एक्सोक्रेनतन्तुभिः उत्पादिताः जीवकणाः कार्बोहैड्रेटस्, प्रोटिन्स जीवसत्वानि, मज्जांशः इत्यादीनां जटिलांशानां भञ्जनं कुर्वन्ति महान्त्रे । महान्त्रप्रप्तिपर्यन्तम् एते जीवकणाः क्रियाशीलः न भवन्ति । एक्सोक्रेनतन्तवः महान्त्रे बैकार्बोरेटनामकम् अंशम् उत्पादयन्ति उदरे विद्यमानानाम् आम्लांशानां समतासम्पादनाय ।
"https://sa.wikipedia.org/wiki/मेदोजीरकग्रन्थिः" इत्यस्माद् प्रतिप्राप्तम्