"मणिपुरीनृत्यम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:Manipuri Dance.jpg|thumb|upright=0.85|मणिपुरी नृत्यम्मणिपुरीनृत्यम्]]
इदं [[भारत]]स्य [[शास्त्रीयनृत्य|शास्त्रीयनृत्येषु]] अन्यतमा पद्धतिः अस्ति। मणिपुरे नृत्यम् अपि जीवनस्य अविभाज्यम् अङ्गं भवति। मणिपुरम् इति शब्दस्य अर्थः रत्नानां नगरी इति ।पूर्वम् एषः प्रदेशः गन्धर्वाणां विद्याधरादीनां वा वासभूमिः आसीत् इति श्रूयते। तत्कारणतः एव स्यात् मणिपुरीयाणां सर्वेषाम् अपि नृत्ये आसक्तिः अधिका । मणिपुरीनृत्यं मणिपुरराज्यम् इव एव परमसुन्दरम् । भरतस्य उत्तरपूर्वीयभागे पर्वतानां मध्ये स्थितस्य मणिपुरस्य सौन्दर्यं वर्णनातीतम्।
मणिपुरीनृत्ये चीनादेशस्य प्रभावः स्फुटतया दृश्यते। सप्तमे क्रिस्तशके चीनादेशीयाः अत्र आक्रमणं कृत्वा वासं कृतवन्तः। स्थानीयजनाः तैः परिणीताः अपि। तत्कारणतः नूतना [[इन्डो-मुङ्गोलियन् जनजातिः]] एव निर्मिता अभवत्।
"https://sa.wikipedia.org/wiki/मणिपुरीनृत्यम्" इत्यस्माद् प्रतिप्राप्तम्