"कुतुब् मिनार्" इत्यस्य संस्करणे भेदः

कुतुब् समुच्चये अन्तर्भवति कुतुब् मिनार् अपि । [... नवीन पृष्ठं निर्मीत अस्ती
 
(लघु)No edit summary
पङ्क्तिः १:
[[File:Qutab Minar mausoleum.jpg|thumb|Qutab Minar mausoleum]]
[[File:9936775.jpg|thumb|9936775]]
कुतुब् समुच्चये अन्तर्भवति कुतुब् मिनार् अपि । [[देहली|देहल्यां]] स्थितम् अत्यन्तं प्रेक्षणीयं प्रमुखं च स्थानम् एतत्। अस्य शिखरस्य निर्माणकार्यम् आरब्धवान् गुलामवंशस्य प्रथमः शासकः '''कुतबुद्दीन् ऎबकः'''। तस्य उत्तराधिकारी इल्तुमिशः , तदनन्तरम् आगताः अल्लावुद्दीन् खिल्जिप्रभृतयः शासकाः च अधिकान् अट्टान् निर्माय तस्य भ्वनस्य औन्नत्यं वर्धितवन्तः।
कुतुबमिनार् ७२.५ मी. औन्नत्ययुतम् । तस्य भूतलव्यासः १४.३ मीटर्विशालः अन्तिमाट्ट्ः २.७ मीटर् -उन्नतः अस्ति । अस्य मुखद्वारम् ‘अलैगेट्’ इति उच्यते । एतस्य निर्माता अस्ति अल्लावुद्दीनखिल्जिः । वृत्ताकारकम् एतत् मुखद्वारं रक्तशिलाभिः, अलङ्कृतमणिशिलाभिः, शिलाजवनिकाजालैः, कलाकृतिभिः च शोभते । टर्किशकलाविदः एतत् निर्मितवन्तः सन्ति ।
Line ४ ⟶ ६:
कुतुबसमुच्चयस्थः अयसः स्तम्भः जगतः अपूवं धातुशोधनकौतुकं वर्तते । विशिष्टेन असंस्कृत-अयसा निर्मितः अयं स्तम्भः आ १६०० वर्षेभ्यः अयस्किट्टजीर्णतादिकं विना स्थितः अस्ति । सप्तमीटरौन्नत्ययुतः अयं स्तम्भः [[द्वितीयचन्द्रगुप्तः|द्वितीयचन्द्रगुप्त]]विक्रमादित्येन (३७५-४१४) स्थापितः । यः पृष्ठभागो प्रसारिताभ्यां बाहुभ्यां स्तम्भम् एतम् आलिङ्गितुं शक्नुयात् तस्य अभिलाषः सिद्धयेत् इति विश्वसन्ति जनाः ।
इण्डो -इस्लामिक्शिल्पकलायाः प्रमुखम् उदाहरणम् अस्ति अयं समुच्चयः इति वदन्त्या युनेस्कोसंस्थया १९९३ तमे वर्षे कुतुब् लिनार् समुच्चयः जागतिकपारम्परिकस्थलत्वेन घोषितः अस्ति ।
[[File:Qutb Minar from the Quwwuatul ul-Islam mosque, Qutb complex.jpg|thumb|left|Qutb Minar from the Quwwuatul ul-Islam mosque, Qutb complex]]
कुतुबमिनारभवनं देहल्यां दक्षिणभागे ९-१० मैलदूरे अस्ति । १२०० तमे वर्षे कुतुबुद्दीनः ऎकः(गुलामवंशीयः) एतस्य भवनस्य निर्माणम् आरब्धवान् । एतस्य औन्नत्यं २३९ पादमितम् अस्ति । पञ्च अट्टाः सन्ति एतस्मिन् ।३७८ सोपानानि सन्ति अत्र ।
एतत् भवनं रक्तवर्णईयया सङ्गमरमर शिलया निर्मितम् अस्ति । प्रथमाट्टस्य भित्तौ २० अलङ्कारपङ्कयः सन्ति । तासु प्रथमा गोलाकारा, द्वितीया कोणाकारा । एवमेव अन्याः अपि पङ्कयः ।द्वितीये स्तरे तु सर्वाः अलङ्कारपङ्कयाः गोलाकाराः एव । तृतीयाट्टे स्थिताः ताः कोणाकाराः । तदुपरि स्थितयोः अटटयोः भित्तिः तु सामान्या । तन्नाम अलङ्कारपङ्किरहिता । फिरोजशाहः एतत् भवनं नर्मितवान् इति श्रूयते । एतस्य प्रत्यट्टं चन्द्र्शाला अस्ति । एतस्य शिखरे किरीटसद्दशी काचित् रचना आसीत् इति शॄयते । किन्तु १८०३ तमे वर्षे जातस्य भूकम्पस्य कारणतः सा अधः अपतत् ।
कुतुबमिनारभवनात् अनतिदूरे एव चतुर्थशतकीयह् कश्चन लोहस्तम्भः अस्ति । एतस्य परिधिः १३ पादमितः । औन्नत्यं च २३.८ पादमितम् । एतस्य उपरि चन्द्रगुप्तविक्रमादित्यस्य प्रशंसावचनानि उत्कीर्णानि सन्ति ।
 
 
[[वर्गः:ऎतिहासिकस्मारकाणि]]
[[वर्गः:भरतस्य प्रेक्षणीयस्थलानि]]
== External links ==
{{Commons category|Qutub Minar}}
* [http://www.twocircles.net/2009feb19/qutb_minar_tilting_fast.html Qutb Minar tilting fast] - TCN News
* [http://www.islamicarchitecture.org/architecture/quwwatalislammosque.html Quwwat Al-Islam Mosque]
* [http://photography.robins.in/monuments/subalbum_1.html Qutb Minar at night]
* [http://maps.google.com/maps?ll=28.524355,77.185248&q=28.524355,77.185248&spn=0.002211,0.00537&t=h Qutub Minar from satellite, recognizable by its long shadow]
* [http://www.exploredelhi.com/qutub-minar/index.html Qutab Minar]
* [http://www.panoramio.com/user/116638/tags/Qutab Downloadable photos Qutab Minar]
* [http://www.collectbritain.co.uk/dlo.cfm/svadesh/019PHO000000971U00004000.htm 19th century photography by Eugene Clutterbuck Impey]
* [http://mea.gov.in/indiaperspective/2005/052005.pdf The self healing Alloy: The unique Qutub Minor Iron Pillar]
* {{Wikitravel}}
 
{{Delhi landmarks}}
{{Delhi}}
 
[[Category:Islamic architecture]]
[[Category:Islam in India]]
[[Category:Towers in India]]
[[Category:Mamluk Sultanate (Delhi)]]
[[Category:World Heritage Sites in India]]
[[Category:Monuments and memorials in India]]
 
[[ar:قطب منار]]
[[bn:কুতুব মিনার]]
[[cs:Kutub Minar]]
[[de:Qutb Minar]]
[[es:Qutab Minar]]
[[eu:Qutub Minar]]
[[fa:قطب منار]]
[[fr:Qûtb Minâr]]
[[gu:કુતુબ મિનાર]]
[[ko:쿠트브 미나르]]
[[hi:क़ुतुब मीनार]]
[[it:Qutb Minar]]
[[he:קוטב מינאר]]
[[ka:კუტბ-მინარი]]
[[hu:Kutub Minár]]
[[ml:ഖുത്ബ് മിനാര്‍]]
[[mr:कुतुब मिनार]]
[[ms:Qutub Minar]]
[[nl:Qutb Minar]]
[[ja:クトゥブ・ミナール]]
[[no:Qutb Minar]]
[[pnb:قطب مینار]]
[[pl:Kutb Minar]]
[[pt:Qutb Minar]]
[[ru:Кутб-Минар]]
[[sh:Qutb Minar]]
[[fi:Qutub Minar]]
[[sv:Qutab Minar]]
[[ta:குதுப் நினைவுச்சின்னங்கள்]]
[[te:కుతుబ్ మీనార్]]
[[uk:Кутб-Мінар]]
[[ur:قطب مینار]]
[[zh:顾特卜塔]]
"https://sa.wikipedia.org/wiki/कुतुब्_मिनार्" इत्यस्माद् प्रतिप्राप्तम्