"मयूरः" इत्यस्य संस्करणे भेदः

thumb|मयूरः '''मयूरः''' सर्वेषु पक्षिषु सुन्दर... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
[[File:Paonroue.JPG|thumb|मयूरःमयूरः।]]
'''मयूरः''' सर्वेषु पक्षिषु सुन्दरतमः अस्ति । तस्य मनोहरः बर्हः भवति । अतः एव अस्य '''बर्ही''' इति नाम । मयूरीणां तु बर्हः नास्ति । अयं च मयूरः सर्पान् खादति । प्रायशः अयम् अरण्ये निवसति । केचन धनिनः मयूरं विनोदार्थं पोषयन्ति । ते मयूरस्य शयनार्थं वलभीषु (भित्तेः उपरितनभागेषु) एकं दारुफलकं निर्मान्ति । अस्य एव 'मयूरयष्टिः' इति नाम । मयूराः वर्षाकाले एव अधिकं कूजन्ति । कण्ठरवस्य अस्य स्वरस्य 'केका' इति संज्ञा अस्ति । मयूराः मेघगर्जनं श्रुत्वा सन्तोषेण नृत्यन्ति ।
==वाहनम्==
एषः मयूरः [[स्कन्दः|स्कन्दस्य]] (कुमारस्वामिनः/षण्मुखस्य) वाहनम् । केचन एनं [[सरस्वती|सरस्वत्याः]] अपि वाहनमिति कथयन्ति ।
[[File:Eclépens, Ancien Canal d'Entreroches, vieille maison du port.jpg|thumb|मयुरः।]]
 
==विविधानि नामानि==
मयूरस्य केकी, भुजङ्गभुक्, शिखी, नीलकण्ठः इत्यादीनि नामानि सन्ति ।
मयूरस्य बर्हे विविधाः वर्णाः सम्भूय वर्तन्ते । तेषां सम्मेलनं 'जातीयसमैक्यं' सूचयति । तस्मात् मयूरः 'जातीयविहङ्गः' इति निर्णीतः ।
==अस्माकं राष्ट्रियः पक्षी==
[[File:Peacock in Toronto.jpg|thumb|left|राष्ट्रपक्षी।]]
मयूरः भारतदेशे प्रायः सर्वत्र द्दश्यते । क्रि.पू. ३२६ तमे वर्षे चक्रवर्ती अलेकसाण्डारः यदा आक्रमणाय भारतम् आगतवान तदा सः मयूराणां सौन्दर्यंअ द्दष्ट्वा नितरां व्यामुग्धः सन ‘प्रतिगमनसमये केचन मयूराः नेतव्याः ’ इति निर्णीतवान आसीत इति श्रूयते ।
संस्कृतभाषायां मयूरस्य पर्यायपदम् अस्ति वर्ही इति एत्स्य बर्हे नेत्ररुपाः आकाराः बहवः भवान्ति इत्यतः एताद्दशं नाम तस्य । दीर्घः निलः कण्ठः व्यजनसद्दशं पुच्छं, रमणीया शिखा इत्यादिभिः युक्तअः मयूरः पक्षिजातिषु एव सुन्द्दरतमः ।
मयूरस्य पुच्छं दीर्घं भवति । पुच्छी पिञ्छाः भवन्ति बहवः । प्रतिपिञ्छम् ‘चन्द्रकः नामकं नेत्राकारकम् अर्धचन्द्राकारकं वा चिह्नं भवति । यदा सः पुच्छं प्रसारयति तदा सहस्त्रनेत्र् युक्ताताभ्रमः जायते [प्रतिवर्षं मयू?रस्य पुच्छस्य पिञ्छाः पतिन्ति, नूतनाः उअत्पद्यन्ते च ।तन् सङ्गृह्य रमणीयानि व्यजनानि निर्मीयन्ते । चक्रवर्तीना शाहजहानेन निर्मितं मयूरसिंहासनं तु जागति प्रसिद्धम । एतस्मिन् मयूरपिञ्छाः योजिताः सन्ति । पर्शियादेशीयः (अद्य तस्य देशस्य नाम इरान् इति ) आज्क्राम्कः नादिरशाहः अमूल्यम एतत् मय्/ऊरसिंहासनं स्वस्य देशं पर्ति नीतवान् । भगवान् श्रीकृष्णः स्वस्य शिखायां मयूरपिञ्छं धरति । भगवतः शिवस्य पुत्रस्य कार्तिकेयस्य वाहनम् अपि मयूरः एव ।
 
==External links==
[[ar:طاووس]]
[[br:Paun]]
[[ca:Paó]]
[[nv:Tsídii bitseeʼ naashchʼąąʼí]]
[[el:Παγώνι]]
[[es:Pavo]]
[[eo:Pavo]]
[[fa:طاووس]]
[[fr:Paon]]
[[gu:મોર]]
[[ko:공작 (동물)]]
[[io:Pavono]]
[[bpy:পাভ্যাও]]
[[id:Merak]]
[[kn:ನವಿಲು]]
[[ks:मयूर]]
[[sw:Tausi]]
[[lij:Pavon]]
[[ne:मयूर]]
[[ja:クジャク]]
[[no:Påfugler]]
[[nn:Påfugl]]
[[oc:Pavon]]
[[pt:Pavão]]
[[ro:Pavão]]
[[simple:Peafowl]]
[[sr:Паун]]
[[ta:மயில்]]
[[te:నెమలి]]
[[th:นกยูง]]
[[tr:Tavus kuşu]]
[[vi:Công (chim)]]
[[zh-yue:孔雀]]
"https://sa.wikipedia.org/wiki/मयूरः" इत्यस्माद् प्रतिप्राप्तम्