"गौतमबुद्धः" इत्यस्य संस्करणे भेदः

(लघु) गौतम बुद्ध गौतमबुद्धः प्रति प्रविचलित।
No edit summary
पङ्क्तिः १:
[[File:Buddha's statue near Belum Caves Andhra Pradesh India.jpg|thumb|बुद्धस्य विग्रहः]]
निखिलेऽपि भूमण्डले प्रसिद्धं महात्मनो बुद्धस्य पावनं नामधेयम् । अयं महापुरुषः मानवान् अहिंसायः पाठम् अपाठयत् । अयमेव महापुरुषः जनानां दुःखनिवारणाय स्वकीयं राज्यमत्यजत ।
सोऽयं म्हापुरुषः कपिलवस्तुनरेशस्य शाक्यवंशीयस्य शुद्धोदनस्य सुपुत्रः आसीत् । अस्य प्रथमं नामधेयं सिद्धार्थ इति आसीत् । बाल्यादेव सिदार्थस्य चित्त्तं विषयेषु नारमत । पुत्रस्य एताद्दशीं विरक्तिं विलोक्य पिता तत् कृते सकलानि सुखसाधनानि समयोजयत् । परं सिद्धार्थस्य चित्तं तेशु मनागपि आसक्तं नाभवत् ।
अथ कदाचित् आतुरं कदाचित वृद्धं, अनन्तरं मृतकं ततः संन्यसिनं च विलोक्य तस्य् हृदये महदवैराग्यम् अजायत् । अतः मानवानां दुःखनिवृत्तये राजकुमारः सिदार्थः रात्रौ पियां पन्तीं नपजातं पुरं च विहाय गृहात् प्राव्रजत् ।
ततः स प्रथमं पंचभिः ब्राह्मणैः सह तपः आचरत् , किन्तु तेन त्स्य मनः पूर्णसन्तोषं नाभजत । अनन्तरं सः महता श्रमेण सतताभ्याअसेन तपस्यया च एकस्मिन दिने बोधम् अलभत । ततः प्रभृति स बुद्ध इति प्रसिद्दोऽभवत् । ततः स जनेभ्यः उपादिशत "जगदिदं दुः ख्जमयम् , दुःखस्य मूलं कामना , कामनायाः उन्मूलनम् साध्यम् , एवं दुःखनिवृत्तिः सम्भाव्या" इति । महात्मा बुद्धः एतेषां चतुर्णाम् आर्यसत्यानां प्रचारम् अकरोत् । सः जनानां दुःखनिवारणाय तेषां कल्याणाय च उपदिशत् । इमे तस्य प्रमुखाः उपदेशाः -लौकिक सुखेभ्यः विरक्तो भवेत् । मनसा वाचा कर्मण अहिंसायाः पालनं कुर्यात् । सदा सत्यं वदेत् । क्स्यापि किमपि वस्तु कदापि न् चोरयेत् । सर्वान् अमदुष्ट्या पश्येत् । सत्कर्म कुर्यात् । सर्वेषु दयामाचरेत् । शरणागतान् रक्षेत् । अधिकं संग्रहं न कुर्यात् । ब्रह्मचर्यं पालयेत् इति ।
एतेषां पालनेनैव सुखं शान्तिश्व भवितुम् अर्हति । महात्मनेओ बुद्धस्य विचाराणाम् उपदेशानां च प्रचारः न केवलं भारते , अपि तु चीनजापानलंकादि देशेषु लोकप्रियताम अलभत ।
[[File:Ushiku Daibutsu 2006.jpg|thumb|बुद्धस्य विग्रहः]]
 
भारतीय धर्मगुरुः। भगवान् बुद्धः ज्ञानिषु श्रेष्ठः इति विख्यातः । गौतम्या पोषितः इति सः गौतमबुद्धः । कोशलगणराज्यस्य राज्ञः शाक्यवंशीयस्य शुद्धशीलस्य शुद्धोदनस्य तथा तत्पत्न्याः पतिव्रतायाः मायादेव्याश्च पुत्रः सिद्धार्थः । असौ वैराग्यमवलम्ब्य गौतमबुद्धो बभूव ।
 
"https://sa.wikipedia.org/wiki/गौतमबुद्धः" इत्यस्माद् प्रतिप्राप्तम्