"गौतमबुद्धः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १४:
 
गौतमबुद्धस्य मार्गः बौद्धधर्मः इति क्रमेण ख्यातः । सम्राजः अशोकादारभ्य अगणिताः चक्रवर्तिनः बौद्धधर्मस्य अनुयायिनो भूत्वा विदेशेष्वपि अस्य प्रचारमकुर्वन् । चीन-जपानादिदेशेषु अद्यापि बौद्धधर्मीयाः बहवः सन्ति ।
भगवान् बुद्धः ज्ञानिषु श्रेष्ठः इति विख्यातः । गौतम्या पोषितः इति सः गौतमबुद्धः । कोशलगणराज्यस्य राज्ञः शाक्यवंशीयस्य शुद्धसीलस्य शुद्धोदनस्य तथा पत्प्त्न्याः पतिव्रतायाः मयादेव्याश्च पुत्रः सिद्धार्थः । असौ वैराग्यमवलम्ब्य गौतमबुद्धो बभूव ।
 
सिद्धार्यो महान् सम्राड व परिवाड वा भवतीति दैवज्ञवाणी आसीत् । पितुः अतिप्रयत्नम् अपि अतिक्रम्य दैवप्रचोदितः सिद्धार्यः रोगिणम्, अकिञ्चनं वृद्धम्, मृतं नरं तथा स्थितप्रज्ञं मुनिं दृष्ट्वा वैराग्येन वनं गतः । त्त्र बोधिवृक्षस्य छायायां तपस्तप्त्वा गौतमबुद्धो बभूव । तस्माच्च सः नश्वरं तलकालीनमात्रं साम्राज्यं त्यक्त्वा अर्वजनानां हृदयसिंहासने शाश्वतम् अधुनापि विराजते ।
 
देशेऽस्मिन् गौतमबुद्धस्य काले धर्मस्या स्थाने सर्वत्र अधर्मस्यैव विकटाटृहास?ः विजृम्भमाणः आसीत् । यज्ञयागादिषु पशुबलिः नरबलिः इत्यादयः हिंसाक्रमाः प्रचलिताः अवर्तन्त । गौतमबुद्धस्तु ‘अहिंसा परमो धर्मः’ इति सनातनं तत्त्वं पुनः संस्थापितवान् ।
 
गौतमबुद्धस्य मार्गः बौद्धधर्मः इति क्रमेण ख्यातः । सम्राजः अशोकात् आरभ्य अगणिताः चक्रवर्तिनः बौद्धधर्मस्य अनुयायिनो भूत्वा विदेशेष्वपि अस्य् प्रचारमकुर्वन्त । चीन-जपानादिदेशेषु अद्यापि बौद्धधर्मीयाः बहवः सन्ति ।
 
 
*[[भारतीय-सूची]]
"https://sa.wikipedia.org/wiki/गौतमबुद्धः" इत्यस्माद् प्रतिप्राप्तम्