"वृत्तिः" इत्यस्य संस्करणे भेदः

विग्रहवाक्यावयववदार्थेभ्यः परः=अन्यः योऽयं वि... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
विग्रहवाक्यावयववदार्थेभ्यः परः=अन्यः योऽयं विशिष्टैकार्थः, तत्प्रतिपादिका वृत्तिः । प्रथमविगृहीतानां पदानां प्रत्येकम् अर्थवत्त्वेन, समुदायशक्त्या विशिष्टैकार्थप्रतिपादिका वृत्तिः इति फलितम् ।
वृत्तयः पञ्च - कृत्-तद्धित-समास-एकशेष-सनाद्यन्तधातुरूपाः पञ्च वृत्तयः ।
 
* [[कृत्]]
* [[तद्धितः]]
* [[समासः]]
* [[एकशेषः]]
* [[सनाद्यन्तधातुः]]
"https://sa.wikipedia.org/wiki/वृत्तिः" इत्यस्माद् प्रतिप्राप्तम्