"वृत्तिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २:
वृत्तयः पञ्च - कृत्-तद्धित-समास-एकशेष-सनाद्यन्तधातुरूपाः पञ्च वृत्तयः ।
यथा -
• कृद्वृत्तिः – पचति इति – पाचकः ।
• तद्धितवृत्तिः – दशरथस्य अपत्यम् – दाशरथिः ।
• समासवृत्तिः – राज्ञः पुरुषः – राजपुरुषः ।
• एकशेषवृत्तिः – माता च पिता च – पितरौ ।
• सनाद्यन्तधातुवृत्तिः –
१. पठितुम् इच्छति – पिपठिषति ।
२. पुत्रम् आत्मनः इच्छति – पुत्रीयति ।
३. पुनः पुनः अतिशयेन वा नृत्यति – नरीनृत्यते ।
 
 
"https://sa.wikipedia.org/wiki/वृत्तिः" इत्यस्माद् प्रतिप्राप्तम्