"अन्ताराष्ट्रीय-खगोलीय-सङ्घः" इत्यस्य संस्करणे भेदः

(लघु) using AWB
पङ्क्तिः १:
[[File:Iau wb.jpg|thumb|अंतर्राष्ट्रीयखगोलीयसङ्घस्य सङ्केतः]]
'''अन्ताराष्ट्रियखगोलीयसङ्घः''' (अ॰ख॰स॰) कश्चन व्यवसायिक[[खगोलशास्त्रज्ञ|खगोलशास्त्रज्ञा]]नां सङ्घटनम्। अस्य केन्द्रीयकार्यालयः फ़्रांसदेशस्य [[पैरिस]]नगरे अवस्थितः। सङ्घः खगोलशास्त्रस्य क्षेत्रे अनुसन्धानार्थम् अध्ययनार्थम् अन्ताराष्ट्रियस्तरे प्रोत्साहननाय निर्मितोस्ति। यदा ब्रह्माण्डे नूतनं वस्तु दृष्टिगोचरतां प्राप्नोति तदा अ॰ख॰स॰ इत्येतत् सङ्घटनम् एव तस्य नामाकरणं करोति यद् अग्रे अन्ताराष्ट्रियस्तरे मान्यतां प्राप्नोति।
 
 
अन्ताराष्ट्रियखगोलीयसङ्घाय [[अंग्रेज़ी]] इति भाषया "इंटरनैशनल ऐस्ट्रोनॉमिकल यूनियन्" (International Astronomical Union या IAU) तथा [[फ़्रांसिसी भाषा|फ़्रांसिसी]] इति भाषया "युनियन् आस्त्रोनोमीक ऐंतेरनास्योनाल" (Union astronomique internationale) इति कथ्यते।
 
[[categoryवर्गः:खगोलशास्त्रम्]]
 
[[categoryवर्गः:उत्तमः लेखः]]
 
[[category:खगोलशास्त्रम्]]
[[category:उत्तमः लेखः]]
 
[[als:Internationale Astronomische Union]]
"https://sa.wikipedia.org/wiki/अन्ताराष्ट्रीय-खगोलीय-सङ्घः" इत्यस्माद् प्रतिप्राप्तम्