"अग्निः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ६:
==अग्नेः स्वरूपम्==
हिन्दूपरम्परायां रक्तवर्णयुक्तस्य,मुखद्वयोपेतस्य,कृष्णनेत्राभ्यां युक्तस्य,पादत्रयोपेतस्य,सप्तभुजयुक्तस्य च अग्नेः रूपं चित्रितम् । अस्य शरीरे च प्रखराः सप्त जिह्वाः ज्वलन्ति । अतः अस्य '''सप्तजिह्वा''' इति अपरं नाम ।
 
 
 
[[वर्गः:हिन्दु]]
"https://sa.wikipedia.org/wiki/अग्निः" इत्यस्माद् प्रतिप्राप्तम्