"अङ्गः" इत्यस्य संस्करणे भेदः

अङ्गजनपदः अपि प्राचीनभारतस्य १... नवीन पृष्ठं निर्मीत अस्ती
 
(लघु) using AWB
पङ्क्तिः १:
अङ्गजनपदः अपि [[प्राचीनभारतम्|प्राचीनभारत]]स्य १६ [[महाजनपदाः|महाजनपदेषु]] अन्यतमः । राज्ञः [[बिम्बिसारः|बिम्बिसार]]स्य अवधिपर्यन्तम् एषः जनपदः [[मगधः|मगध]]जनपदान्तर्गतः आसीत् इति | प्राचीनभारतस्य इतिहासे सर्वत्र अङ्गजनपदस्य विवरणं मगधविवरणेन सह एव युक्तम् अस्ति । अयम् अङ्गप्रदेशः तदानीन्तनकाले वाणिज्यस्य केन्द्रम् आसीत् । तत्रत्याः वणिजः नियतरूपेण आधुनिक[[नौका|नौकनाम्]] उपयोगं कुर्वन्ति स्म "सुवर्णभूमिं" प्रति गमनागमनाय । [[अथर्ववेदः|अथर्ववेदे]] प्रथमवारम् अङ्गजनपदस्य उल्लेखः दृश्यते । अत्रत्यविवरणानुसारं [[आर्याः|आर्येभ्यः]] पूर्वतनाः "जैनप्रज्ञापान"वर्गीयाः अङ्गेभ्यः तथा [[वङ्गः|वङ्गेभ्यः]] अपि उच्चस्तरीयाः आसन् इति ।
 
[[वर्गः:भारतस्य इतिहासः]]
"https://sa.wikipedia.org/wiki/अङ्गः" इत्यस्माद् प्रतिप्राप्तम्