"कर्मसंन्यासयोगः" इत्यस्य संस्करणे भेदः

thumb|300px|गीतोपदेशः :<big>श्रीभगवान् उवाच - :'''बह... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०४:२७, २६ आगस्ट् २०११ इत्यस्य संस्करणं

बहूनि मे व्यतीतानि जन्मानि तव च अर्जुन 'तानि अहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥ 5 ॥

गीतोपदेशः
श्रीभगवान् उवाच -
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ।
तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥ 5 ॥


पदच्छेदः


अन्वयः

परन्तप, अर्जुन ! बहूनि मे तव च जन्मानि व्यतीतानि । तानि जन्मानि सर्वाणि अहं वेद । त्वं न वेत्थ ।		

पदार्थः

परन्तप = अर्जुन !
मे तव च = मम च ते च
बहूनि = नैकानि
जन्मानि = जनूंषि
व्यतीतानि = अतिक्रान्तानि
तानि सर्वाणि = तानि असङ्ख्येयानि जनूंषि
अहम् = अहम्
वेद = जानामि
त्वम् = भवान्
न वेत्थ = न जानाति ।

तात्पर्यम्

हे अर्जुन ! मम च तव च जन्मानि असङ्ख्याकानि सम्पन्नानि । परन्तु तानि सर्वाणि भवान् ज्ञातुं न शक्नोति । अहं तु जानामि ।

बाह्यसम्पर्कतन्तुः

sa:भगवद्गीता

"https://sa.wikipedia.org/w/index.php?title=कर्मसंन्यासयोगः&oldid=125445" इत्यस्माद् प्रतिप्राप्तम्