"कोडगुमण्डलम्" इत्यस्य संस्करणे भेदः

नव लेखनम्
 
No edit summary
पङ्क्तिः १:
'''कोडगुमण्डलं''' कर्णाटकराज्यस्य किञ्चन मण्डलम्। अस्य मण्डलस्य केन्द्रम् अस्ति [[मडिकेरी]] नगरम् । न्यूना जनस्ंख्या सर्वत्र सुन्दरपर्वतप्रदेशः हिमाच्छादितभूमिः निर्झराः, जलपाताः सर्वदृष्ट्या कोडगुप्रदेशः [[कर्णाटक]]स्य ’काश्मीरः’ इति कथयितुं योग्यः अस्ति । विश्वे सौन्दर्यार्थं सुप्रसिद्धेन स्काटलैण्डदेशेन सह तोलयितुं शक्यः। कावेरीनद्याः जन्मस्थानं प्रवहणभूमिः च । अतः कावेरीमण्डलम्ल्ला इत्यपि ख्यातम् अस्ति । पूर्वं पृथकराज्यमासीत् । इदानीं कर्णाटकराज्ये विलीनस्य एतस्य मण्डलम् इति स्थानं कल्पितम् अस्ति । तथापि स्वकीयभाषा-संस्कृति-परम्पराणां वैशिष्ठ्यकारणतः एतस्य मण्डलस्य विशिष्ठं स्थानम् अस्ति ।
'''कॊडगु मण्डलः''' कर्नाटक प्रान्तॆ स्तिथ एकः मण्डलः। अस्य मण्डलस्य केंद्रः [[मडिकॆरि]] नगरः।
उपमण्डलानि- ३ तानि च विराजपेटे, मडिकेरी, सोमवारपेटे च।
पवित्रस्थानानि – [[मडिकेरी]] [[तलकावेरी]] [[भागमण्डलम्]]
१. भागमण्डलम् -अस्य क्षेत्रस्य [[भगण्डेश्वरक्षेत्रम्]] इति प्रसिद्धिः अस्ति । [[भगण्डऋषिः]] अत्र तपः कृत्वा भगवतः अनुग्रहं प्राप्तवान् इति विश्वासः अस्ति। एतत् क्षेत्रम् [[दक्षिणप्रयागः]] इत्यपि कथयन्ति । अत्र कन्निका-कावेरी-सुजोतिनदीनाम् सङ्गमः अस्ति । अत्र स्नानकरणेन पुण्यसम्पादनं भवति । प्रमुखदेवालयः श्री भगण्डेश्वरदेवालयः । भगण्डमुनिना स्थापितं शिवलिङ्गम् अत्र विशिष्टम् अस्ति । प्रतिवर्षं तुलामासे तुलास्ंक्रमणसमये अत्र उत्सवः भवति । तदा बहवः यात्रिकाः गच्छन्ति ।
 
२.तलकावेरी- कावेरीनद्याः उगमस्थानं पवित्रक्षेत्रं च [[ब्रहमगिरि]]प्रदेशेऽस्ति । [[दक्षिणगङ्गा]] इति ख्याता कावेरी चौकाकारेण कासारस्य ब्रह्मकुण्डिकातः निश्चिते समये उद्भवति । तस्य [[”‘तीर्थाद्भव’”]] इति नाम अस्ति । सूर्यस्य तुलाराशिप्रवेशसमयः एव तीर्थाद्भवमुहूर्तः अस्ति । अस्मिन् समये बहवः जनाः आगत्य तीर्थं नयन्ति ।
{{कर्नाटकस्य मण्डलाः}}
मार्गः मडिकेरीतः ६२ कि.मी.
बेङ्गलूरुतः २८८ कि.मी । मैसूरुतः २५० कि.मी भागमण्डलतः २६ कि.मी
 
 
[[वर्गः:कर्नाटकस्य मण्डलाः]]
 
{{कर्नाटकस्य मण्डलाःमण्डलानि}}
 
[[वर्गः:कर्नाटकस्य मण्डलाःमण्डला्नि]]
 
{{stub}}
"https://sa.wikipedia.org/wiki/कोडगुमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्