"चिक्कमगळूरुमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''चिक्कमगळूरु मण्डलं''' कर्णाटकराज्ये विद्यमानं किञ्चन मण्डलम्। अस्य मण्डलस्य केन्द्रम् अस्ति [[चिक्कमगळूरु]] नगरम् । अस्मिन् मण्डले शृङ्गेरी होरनाडु इत्यादीनि पुण्यक्षेत्त्राणि सन्ति।सन्ति।
विस्तीर्णता- ७२०१ च.कि.मी)
भौगोलिकदृष्ट्या पर्वतमयः प्रदेशः, मलेनाडु इति प्रसिद्धः प्राचीनकाले कदम्बशासितः प्रदेशः । अनेके पर्वताः अत्र प्रसिद्धाः सन्ति। [[मुळ्ळय्यनगिरिः]], [[कल्लतगिरिः]], [[बाबाबुडनगिरिः]], (चन्द्रदोणगिरिः) इत्यादयः । बाबाबुडनगिरिः (६२२४) पादपरिमितोन्नतः चिक्कमगळूरुतः ३५ कि.मी. दूरेऽस्ति। अत्र [[दत्तात्रेयपीठं]] प्रसिद्धम् अस्ति । कोदण्डरामदेवालयः होय्सलराजानां काले निर्मितः अस्ति ।
भौगोलिकता- चिक्कमगलूरु कर्णाटकस्य पश्चिमघट्टप्रदेशस्य एकं मण्डलम् अस्ति । कर्णाटकराज्यस्य प्रकृतिरमणीयेषु मण्डलेषु एतत् प्रधानम् अस्ति । मण्डलकेन्द्रस्य नाम अपि समानम् अस्ति । एतत् राज्यराजधानीबेङ्गलुरुतः २५१ कि.मी.दूरे अस्ति । काफीवाटिकाः अत्र सर्वत्र दृश्यन्ते । अत्र वातावरणं तु सर्वदा शीतलं भवति । अस्मिन् मण्डले गिरिवनानां मध्ये मध्ये लघु लघु पत्तनानि सन्ति । किन्तु एतत् अति लघु पत्तनम् । प्रतिवर्षं देवीरम्मपर्वते महोत्सवः प्रचलति विविधप्रदेशेभ्यः जानाः अत्र आयान्ति । कतिपयवर्षेभ्यः अत्र परिगणनीया अभिवृद्धिः दृश्यते । अत्र उपमण्डलानि-७ चिक्कमगलुरु, कडूरु, कोप्प, तरिकेरे, नरसिंहराजपुर, मूडिगेरे, शृङ्गेरी इति |
उपमण्डलानि- ७ [[चिक्कमगाळूरु]], [[कडूरु]], [[कोप्प]], [[श्रृङ्गेरी]] [[नरसिंहराजपुर]] [[बाळेहोन्नूरु]], [[मूडिगेरे]], [[तरीकेरे]]
दर्शानीयानि स्थानानि -
केम्मण्णुगुण्डीपर्वतशृङ्खलाः, [[कल्हत्तगिरिजलपातः]], [[माणिक्यधाराजलपातः]], [[मुळ्ळय्यनगिरिः]], [[चन्द्रदोणपर्वतः]], शृङेरी, [[भद्राभयारण्यम्]], [[लक्कवळ्ळिभद्राजलबन्धः]], [[कुवेम्पुविश्वविद्यालयः]], बालेहोन्नूरुपरिसरः, देवरमने च|
भौगोलिकदृष्ट्या पर्वतमयः प्रदेशः, मलेनाडु इति प्रसिद्धः प्राचीनकाले कदम्बशासितः प्रदेशः । अनेके पर्वताः अत्र प्रसिद्धाः सन्ति। [[मुळ्ळय्यनगिरिः]], [[कल्लतगिरिः]], [[बाबाबुडनगिरिः]], (चन्द्रदोणगिरिः) इत्यादयः । बाबाबुडनगिरिः (६२२४) पादपरिमितोन्नतः चिक्कमगळूरुतः ३५ कि.मी. दूरेऽस्ति। अत्र [[दत्तात्रेयपीठं]] प्रसिद्धम् अस्ति । कोदण्डरामदेवालयः होय्सलराजानां काले निर्मितः अस्ति ।
उपमण्डलानि- ७ [[चिक्कमगाळूरु]], [[कडूरु]], [[कोप्प]], [[श्रृङ्गेरी]], [[नरसिंहराजपुर]], [[बाळेहोन्नूरु]], [[मूडिगेरे]], [[तरीकेरे]]
प्रमुखक्षेत्राणि –[[कळस]], [[हिरेमगळूरु]], [[श्रृङ्गेरी]] [[होरनाडु]] ,[[अम्बुतीर्थम्]], [[किग्ग]], [[खाण्डयसक्करेपदृण]] [[नरसिंहराजपुरम्]]
नदी- [[तुङ्गा]] [[भद्रा]] [[तुङ्गभद्रा]]
"https://sa.wikipedia.org/wiki/चिक्कमगळूरुमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्