"चिक्कबळ्ळापुरमण्डलम्" इत्यस्य संस्करणे भेदः

मण्डल विषयानि निर्मूलनम्
No edit summary
पङ्क्तिः १:
'''चिक्कबल्लापुर'''मण्डलं नगरःकर्णाटकराज्ये कर्नाटकस्थितं प्रान्तॆकिञ्चन स्थित एकः प्रमुख नगरः।मण्डलम्।
उप्मण्डलानि - ६ चिक्कबळ्ळापुर, शिड्लघट्ट, चिन्तामणि, बागेपळ्ळी, गुडिबण्डे, गौरीबिदनूरु ।
क्षेत्राणि -कैवार, नन्दिबेट्ट, रङ्गस्थळ, अगलगुर्कि, बूरगमाकल हळ्ळी, कोणकोण्टलु सन्तेबिदनूरु, विदुराश्वत्थ गडिदं , मिट्टेमरी
नद्यः -[[उत्तरपिनाकिनी]], [[पालार]], [[चित्रावती]], [[पापघ्नी]]
 
१.चिक्कबळ्ळापुरम् -मण्डलस्य केन्द्रनगरम् एतत् चेन्नकेशव-वीरभद्र- सुब्रह्मण्येश्वर-आञ्जनेयदेवालयाः सन्ति । रङ्गस्थळप्रदेशे चिक्कबळ्ळापुरतः ५ कि.मी दूरे श्रीरङ्गनाथ- स्वामिनः बृहत् देवालयः अस्ति । विजयनगरपूर्वकाले अथवा होय्सलराजानां काले निर्मितम् आकर्षकं कलात्मकं मन्दिरमेतत् । अत्र महाद्वारं शिलास्तम्भाः च मनोहराः सन्ति । मैसूरुराजः चामराजओडेयर् अस्य जीर्णोध्दारं कारितवान् ।
अस्य देवालयस्य पूर्वभागे शङ्ख-चक्रातीर्थे स्तः । पश्चिमे भागे ज्वालानरसिंहस्वामीपर्वतः अस्ति। मार्गशिरशुद्धपूर्णिमायाम् अत्र रथोत्सवः भवति । दसरा तथा रामनवमी समयः विशिष्टः ।
मार्गः- बेङ्गळूरुतः ६२ कि.मी. कोलारतः ७६ कि.मी राष्ट्रियराजमार्गः -६
 
२. [[कैवार]]-
महाभारते एकचक्रनगरम् इति प्रसिद्धम् एतत् क्षेत्रं कैवारम् इति वदन्ति । लाक्षागृहदाहात् अरण्यम् आगताः पाण्डवाः अत्र किञ्चित्कालं निवासं कृतवन्तः । अत्र समीपे बकासुरः असीत् । तं भीमसेनः मारयित्वा कैवल्यगिरिगुहायां स्थापितवान् इति स्थलपुराणेन विदितम् अस्ति ।
मुख्यतया अमरनारायण मन्दिरम् अत्र प्रसिद्धम् । चमत्कारकर्ता[[ नारायणयोगी]] (कैवारतात इति प्रसिद्धः) प्रसिद्धसाधुः (१२८३) अत्र स्थितवान् । स्वस्य ११० तमे वर्षे महापुरुषः समाधिस्थः अभवत् । एतेन कथितं कालज्ञानविषयकं वचनं सत्यमभवत् ।
मार्गः-कोलारतः ४० कि.मी. बेङ्गळूरुतः ७१ कि.मी । चिन्तामणितः १२ कि.मी
 
३[[.नन्दी]] - नन्दीबेट्ट(नन्दीपर्वतः)
एषः प्रदेशः गिरिधाम इति सुप्रसिद्धः अस्ति । अस्य सानु प्रदेशे भोगनन्दीश्वरः अरुणाचलेश्वरः च प्राचीनदेवालयौ स्तः । एतौ देवालयौ राज्ञ्या रत्नावल्या निर्मितौ इतिहासप्रसिद्धौ वास्तुशिल्पदृष्ट्या च शोभायमानौ स्तः । देवालयस्य विस्तीर्णता ३७०*२४० पाद परिमितम् । महाद्वारानन्तरं विशालः मुखमण्डपः अस्ति ।
भोगनन्दीश्वरदेवालयः अष्टमशतके निर्मितः। गर्भगृहं शुकनासी नवरङ्ंग जालन्ध्राश्च सन्ति । जालन्ध्रेषु देवतानां लतानां च चित्राणि सन्ति । नवरङ्गे पुरतः नन्दीमण्डपः, गर्भगृहे ईश्वरलिङ्गः च सन्ति । बाह्यप्रदेशे स्थिते प्राकारे ८५ स्तम्भै निर्मितं प्राङ्गणम् अस्ति । तत्रापि सुन्दरशिल्पानि सन्ति ।
अरुणाचलेश्वरमन्दिरे ४ जालन्ध्राः सन्ति । १८ शतकीयं शिल्पकलावैभवम् अत्र पश्यामः । ’कर्णाटके एव अत्यन्तं श्रेष्ठं शिल्पम् अत्र अस्ति’ इति कर्नल् वेल् उक्तवान् ।
मार्गः- बेङ्गळूरुतः नन्दिहळ्ळि ६५ कि.मी । चिक्कबळ्ळापुरतः समीपे अस्ति ।
 
४. [[विदुराश्वत्थः]] -दोड्डकुरुगोडुसमीपे स्थितं विदुराश्वत्थक्षेत्रं पुराणप्रसिद्धमस्ति । महाभारतकाले धर्मात्मा विदुरः अत्र अश्वत्थवृक्षं संवर्धितवान् । अश्वत्यनारायणः इति ख्यातम् वृक्षं प्रदक्षिणीकृत्य सन्तानम् प्राप्नुवन्ति इति विश्वासः अस्ति । अत्र जनाः नागदेवतां प्रतिष्ठापयन्ति । अत्रैव श्रीवेङ्कटरमणमन्दिरं नवग्रहमन्दिरं च प्रसिद्धम् । चैत्रमासे पूर्णिमायाम् अत्र रथोत्सवः प्रचलति ।
मार्गः- चिक्कबळ्ळापुरतः ४२ कि.मी. गौरीबिदनूरुतः ६ कि.मी । वसतिभोजनादिसौलभ्यानि सन्ति ।
 
 
 
{{stub}}
[[वर्गः:नगरानिनगराणि]]
[[वर्गः:कर्णाटकस्य मण्डलानि]]
[[वर्गः:भारतस्य नगराणि]]
"https://sa.wikipedia.org/wiki/चिक्कबळ्ळापुरमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्