"कोलारमण्डलम्" इत्यस्य संस्करणे भेदः

कोलारमण्डलम् कर्णाटकस्य पूर्वदिशि अस्ति कोला... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
कोलारमण्डलम्
 कॊलारमण्डलम् (विस्तीर्णता – ८२२३ च.कि.मी)
आन्ध्रप्रदेशतमिळुनाडुसीमाप्रदेशे प्रतिष्ठितम् एतत् मण्डलम् । सुवर्णखन्योद्यमेन प्रसिद्धम् । कोलारनगरं पूर्वं गङ्गवंशीयानां राजधानी आसीत् । कुवलापुरम् इति नाम आसीत् । गङ्गराजैः निर्मितानि मन्दिराणि भवनानि च इदानीमपि शोभन्ते ।
दर्शानीयानि स्थानानि -
अन्तरगङ्गा, चिन्नदगणि(सुवर्णखनिः) मुलबागिलु, बङ्गारुतिरुपति, कोटिलिङ्गेश्वरः, अन्तरगङ्गा, मार्कण्डेयपर्वतः, सोमेश्वरदेवालयः, कोलारम्मदेवालयः, कुरुडुमले, आवनी, मुरुगमल्लदर्ग, विधुराश्वत्थ । मध्वाचार्याणां परमाप्तशिष्यस्य श्रीमन्माधवतीर्थस्य मूलमहासंस्थानम् अत्रैव मुलबागिलुमार्गे शोभते । अत्र जनानां प्रादेशिकभाषा कन्नडं चेदपि तेलुगु तमिळु उर्दु भाषाः अपि भाषन्ते । एतद्मण्डालीयानां जनानां प्रधानः उद्योगः कृषिः गोपालनं च ।
==प्रसिद्धाः व्यक्तयः==
आन्ध्रप्रदेशस्य प्रथममुख्यमन्त्री दि.चेङ्गलरायरेड्डी कोलारमण्डलस्य एव जनः । मैसूरुसंस्थानस्य दिवानः ख्यातः अभियन्ता सर् एम्.विश्वेश्वरय्यमहोदयः अपि कोलारे जातः । चलच्चित्रस्य अभिनेत्री सौन्दर्या, [[मङ्कुतिम्मन कग्ग]]स्य रचयिता [[श्री डि.वि.गुण्डप्पः]], कन्नडे ज्ञानपीठप्रशस्तिविजेता [[मास्ति वेङ्कटेश अय्यङ्गार्यः]], भूतपूर्वसचिवः रमेशकुमारः , [[मैसूरुव्याघ्रः]] इति ख्यातस्य टिप्पुसुल्तान्स्य पिता हैदर अलि, इत्यादयः अपि अस्मिन् एव मण्डले सम्भूताः ।
कर्णाटकस्य पूर्वदिशि अस्ति कोलारमण्डलम् । अत्र दुर्गाः पर्वतप्रदेशाः देवालयाः तटाकानि, इत्यादीनि सन्ति । सहस्रशः सरांसि सन्ति इति केरेगळजिल्ले(सरोवराणां मण्डलम्) इति कथयन्ति । कर्णाटकसीमान्तप्रदेशः एषः ।
उपमण्डलानि-७ कोलार, मुळुबागिलु, शिड्लघट्ट, मालूरु, चिन्तामणि बङ्गारपेटे, श्रीनिवासपुर।
"https://sa.wikipedia.org/wiki/कोलारमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्