"कोलारमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
आन्ध्रप्रदेशतमिळुनाडुसीमाप्रदेशे प्रतिष्ठितम् एतत् मण्डलम् । सुवर्णखन्योद्यमेन प्रसिद्धम् । कोलारनगरं पूर्वं गङ्गवंशीयानां राजधानी आसीत् । कुवलापुरम् इति नाम आसीत् । गङ्गराजैः निर्मितानि मन्दिराणि भवनानि च इदानीमपि शोभन्ते । कर्णाटकस्य पूर्वदिशि अस्ति कोलारमण्डलम् । अत्र दुर्गाः पर्वतप्रदेशाः देवालयाः तटाकानि, इत्यादीनि सन्ति । सहस्रशः सरांसि सन्ति इति केरेगळजिल्ले(सरोवराणां मण्डलम्) इति कथयन्ति । कर्णाटकसीमान्तप्रदेशः एषः ।
कोलारमण्डलम्
==उपमण्डलानि-७==
 कॊलारमण्डलम् (विस्तीर्णता – ८२२३ च.कि.मी)
उपमण्डलानि-७ कोलार, मुळुबागिलु, शिड्लघट्ट, मालूरु, चिन्तामणि बङ्गारपेटे, श्रीनिवासपुर।
आन्ध्रप्रदेशतमिळुनाडुसीमाप्रदेशे प्रतिष्ठितम् एतत् मण्डलम् । सुवर्णखन्योद्यमेन प्रसिद्धम् । कोलारनगरं पूर्वं गङ्गवंशीयानां राजधानी आसीत् । कुवलापुरम् इति नाम आसीत् । गङ्गराजैः निर्मितानि मन्दिराणि भवनानि च इदानीमपि शोभन्ते ।
==सूच्याङ्कः==
दर्शानीयानि स्थानानि -
एस् टी डी - ०८२५
अन्तरगङ्गा, चिन्नदगणि(सुवर्णखनिः) मुलबागिलु, बङ्गारुतिरुपति, कोटिलिङ्गेश्वरः, अन्तरगङ्गा, मार्कण्डेयपर्वतः, सोमेश्वरदेवालयः, कोलारम्मदेवालयः, कुरुडुमले, आवनी, मुरुगमल्लदर्ग, विधुराश्वत्थ । मध्वाचार्याणां परमाप्तशिष्यस्य श्रीमन्माधवतीर्थस्य मूलमहासंस्थानम् अत्रैव मुलबागिलुमार्गे शोभते । अत्र जनानां प्रादेशिकभाषा कन्नडं चेदपि तेलुगु तमिळु उर्दु भाषाः अपि भाषन्ते । एतद्मण्डालीयानां जनानां प्रधानः उद्योगः कृषिः गोपालनं च ।
==विस्तीर्णता==
==प्रसिद्धाः व्यक्तयः==
८२२३ च.कि.मी
आन्ध्रप्रदेशस्य प्रथममुख्यमन्त्री दि.चेङ्गलरायरेड्डी कोलारमण्डलस्य एव जनः । मैसूरुसंस्थानस्य दिवानः ख्यातः अभियन्ता सर् एम्.विश्वेश्वरय्यमहोदयः अपि कोलारे जातः । चलच्चित्रस्य अभिनेत्री सौन्दर्या, [[मङ्कुतिम्मन कग्ग]]स्य रचयिता [[श्री डि.वि.गुण्डप्पः]], कन्नडे ज्ञानपीठप्रशस्तिविजेता [[मास्ति वेङ्कटेश अय्यङ्गार्यः]], भूतपूर्वसचिवः रमेशकुमारः , [[मैसूरुव्याघ्रः]] इति ख्यातस्य टिप्पुसुल्तान्स्य पिता हैदर अलि, इत्यादयः अपि अस्मिन् एव मण्डले सम्भूताः ।
==भाषा==
अत्र जनानां प्रादेशिकभाषा कन्नडं चेदपि तेलुगु तमिळु उर्दु भाषाः अपि भाषन्ते ।
कर्णाटकस्य पूर्वदिशि अस्ति कोलारमण्डलम् । अत्र दुर्गाः पर्वतप्रदेशाः देवालयाः तटाकानि, इत्यादीनि सन्ति । सहस्रशः सरांसि सन्ति इति केरेगळजिल्ले(सरोवराणां मण्डलम्) इति कथयन्ति । कर्णाटकसीमान्तप्रदेशः एषः ।
==उद्योगः==
उपमण्डलानि-७ कोलार, मुळुबागिलु, शिड्लघट्ट, मालूरु, चिन्तामणि बङ्गारपेटे, श्रीनिवासपुर।
एतद्मण्डालीयानां जनानां प्रधानः उद्योगः कृषिः गोपालनं च ।
क्षेत्राणि -कोलार, मुळुबागिलु, करुडुमलै, आवनि, बूदिकोटे, तंबिहळ्ळि, बंगारुतिरुपति, चिक्कतिरुपति सीतिबेट्ट, टेकल् ।
==दर्शानीयानि स्थानानि -==
 
अन्तरगङ्गा, चिन्नदगणि(सुवर्णखनिः) मुलबागिलु, बङ्गारुतिरुपति, कोटिलिङ्गेश्वरः, अन्तरगङ्गा, मार्कण्डेयपर्वतः, सोमेश्वरदेवालयः, कोलारम्मदेवालयः, कुरुडुमले, आवनी, मुरुगमल्लदर्ग, विधुराश्वत्थविदुराश्वत्थ । मध्वाचार्याणां परमाप्तशिष्यस्य श्रीमन्माधवतीर्थस्य मूलमहासंस्थानम् अत्रैव मुलबागिलुमार्गे शोभते । अत्र जनानां प्रादेशिकभाषा कन्नडं चेदपि तेलुगु तमिळु उर्दु भाषाः अपि भाषन्ते । एतद्मण्डालीयानां जनानां प्रधानः उद्योगः कृषिः गोपालनं च ।
==क्षेत्राणि==
क्षेत्राणि -कोलार, मुळुबागिलु, करुडुमलै, आवनिआवनी, बूदिकोटे, तंबिहळ्ळितम्बिहळ्ळि, बंगारुतिरुपतिबङ्गारुतिरुपति, चिक्कतिरुपति सीतिबेट्ट, टेकल् ।
१.[[कोलार]] + ०८२५२
कोलारनगरं शतश्रृङ्गपर्वतस्य सानुप्रदेशः । सुवर्णाकराः च अत्र कोलारमण्डल्प्रदेशे सन्ति । कोलारम्मा देवालयः सोमेश्वरदेवालयः च प्रसिद्धौ । कोलारम्मादेवालयः गङ्गशैल्या १२ शतके निर्मितः । सोमेशवर देवालयः विजयनगरशैल्या १५ शतके निर्मितोऽस्ति । सोमेश्वरमन्दिरे ६३ स्तम्भेषु कलावैभवः द्रष्टुं शक्यते । नटराजलोहशिल्पं, कुमारस्वामि- शिलाशिल्पं च आकर्षके स्तः । गोपुरः अपि सुन्दरः अस्ति । अत्र समीपे अन्तरगङ्गापर्वते काशीविश्वेश्वरमन्दिरम् अस्ति । अत्र नन्देः(स्थानीयभाषया बसवः) मुखात् शुद्धं जलं सदा निर्गच्छति ।
Line २४ ⟶ २७:
मार्गः- मुळुबागिलुतः २ कि.मी । कोलारतः २९ कि.मी.। बेङगलूरुतः २०० कि.मी। बेङ्गळूरु-तिरुपतिराजमार्गे- श्रीपादराजमठे वसतिः अस्ति ।
 
४. [[चिक्कतिरुपति]] (मालूरु) प्रसन्नवेङ्कटेशस्य भगवतः श्रीश्रीनिवासस्य प्रसिद्धं मन्दिरम् अत्र अस्ति । एतत् गङ्गराजानां काले १२ शतके निर्मितम् । आन्ध्रप्रदेशे स्थितं तिरुपतितिरुमलै मन्दिरं गन्तुम् अशक्ताः भक्ताः अत्रागत्य स्वभक्तिकार्यं निर्वहन्ति । श्रावणमासे अत्र वैभवेण विविधाः उत्सवाः प्रचलन्ति । सहस्रशः भक्ताः अत्र आगच्छन्ति । इदानीम् अस्मिन् प्रदेश विशेषरूपेण वास्तुशिल्पानि रचितानि सन्ति । तिरुपति-तिरुमलैप्रदेशे यथा भवति तत्समानं दृश्यवैभवं सर्वकार्याणि च अत्रापि भवन्ति।
मार्गः -बेङ्गळूरुतः ५० कि.मी. ,मालूरतः २५ कि.मी.
==प्रसिद्धाः व्यक्तयः==
आन्ध्रप्रदेशस्य प्रथममुख्यमन्त्री दि.चेङ्गलरायरेड्डी कोलारमण्डलस्य एव जनः । मैसूरुसंस्थानस्य दिवानः ख्यातः अभियन्ता सर् एम्.विश्वेश्वरय्यमहोदयः अपि कोलारे जातः । चलच्चित्रस्य अभिनेत्री सौन्दर्या, [[मङ्कुतिम्मन कग्ग]]स्य रचयिता [[श्री डि.वि.गुण्डप्पः]], कन्नडे ज्ञानपीठप्रशस्तिविजेता [[मास्ति वेङ्कटेश अय्यङ्गार्यः]], भूतपूर्वसचिवः रमेशकुमारः , [[मैसूरुव्याघ्रः]] इति ख्यातस्य टिप्पुसुल्तान्स्य पिता [[हैदर अलि]], इत्यादयः अपि अस्मिन् एव मण्डले सम्भूताः ।
"https://sa.wikipedia.org/wiki/कोलारमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्