"डी वी जी" इत्यस्य संस्करणे भेदः

No edit summary
replace with free img
पङ्क्तिः १:
[[चित्रम्File:800px-BugleRock_DVGBugleRock DVG6.jpgJPG|upright|thumb|डी.वी.गुन्डप्पः]]डी.वी.गुन्डप्पः
“”पल्लवं नूतनम् स्यात्, मूलं प्राचीनं स्यात् , तदा एव वृक्षस्य सौन्दर्यम्, नवयुक्तेः प्राचीनतत्वेन सह मेलनं भवति चेत् धर्मः, ऋषिवाक्येन सह विज्ञानकलायाः योजनेन जीवने यशः” इति विषयस्य प्रतिपादकः आसीत् गुण्डप्पवर्यः।पत्रिकोद्यमी, लेखकः, राज्यशास्त्रज्ञः एषः, अपूर्वः ज्ञाननिधिः आसीत्।
==”’जन्म विद्याभ्यासः च”’==
"https://sa.wikipedia.org/wiki/डी_वी_जी" इत्यस्माद् प्रतिप्राप्तम्