"हावेरीमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) हावॆरि हावेरीमण्डलम् प्रति प्रविचलित।
No edit summary
पङ्क्तिः १:
'हावेरीमण्डलं [[कर्णाटक]]राज्यस्य प्रमुप्रान्तॆप्रमुखमण्डलेषु स्तिथअन्यतमं एकः नगरः च मण्डलमण्डलम् | हावेरीमण्डलस्य उदयः नूतनतया अभवत् । क्रि.श. १९९७ तमे वर्षे धारवाडमण्डलस्य सप्त उपमण्डलानि पृथक् कृत्वा नूतनमण्डलस्य निर्माणं कृतम् । मण्डलकेन्द्रस्य नाम अपि हावेरी इत्येव अस्ति । कृषिप्रधाने अस्मिन् मण्डले विश्वप्रसिद्धायाः ब्याडगीमरीचिकायाः उत्पादनं भवति
==विस्तीर्णता==
४६५७ च.कि.मी मिता ।
"https://sa.wikipedia.org/wiki/हावेरीमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्