"गुप्तसाम्राज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) r2.7.2) (robot Adding: za:Gizdoh vuengzciuz; अंगराग परिवर्तन
पङ्क्तिः १:
{{निर्वाचित लेख}}
<br />
<br />
{{वम्शः|
| नाम =गुप्तसाम्राज्यम्
| मानचित्रम् = [[चित्रंचित्रम्:Guptaempire.gif|thumb|250 px|गुप्तसाम्राज्यम् क्रि.पू.४००]]
| कालः = क्रि.पू. २४०-५५०
| पूर्ववंशः =कन्ववंशः
पङ्क्तिः १४:
| मताः =वैदिकधर्मः, बौद्धधर्मः च
}}
[[चित्रंचित्रम्:India-Qutb-Iron.jpg|thumb|left|150 px|गुप्तसाम्राज्यकालस्य अयस्तम्भः]]
गुप्तराज्यकालः भारतस्य सुवर्णकालः इति कथ्यते । गुप्तवंशः श्रीगुप्तेन स्थापितः। अस्मिन् काले अनेके कवयः वैज्ञानिकाः गणितज्ञाः च अवसन् । गुप्तराजसभायां कालिदासार्यभट्टविष्णुशर्मवराहमिहिरादयः विद्वांसः अवसन्। मध्य-एशियहूणाः एतद् राज्यं नाशितवन्तः ।
 
== गुप्तवंशस्योद्भवनम् ==
एस्.अल्टेकरः नामकः ऐतिहासकः गुप्तवंशिनः वैश्याः इति मन्यते यथा स्मृतिषु 'गुप्त'इति शब्दः वैश्याणां नामन्तरे एव उपयुक्तः इति कथ्यते।
 
== श्रीगुप्तघटोत्कचौ ==
पङ्क्तिः २४:
 
== चन्द्र्गुप्तःI (३१९-३३५) ==
[[चन्द्रगुप्त १|चन्द्रगुप्तःI]] एव प्रथमः गुप्तमहाराजः आसीत्। सः कुमारदेवी नाम लीच्चवीराजपुत्रीं परिणीय तेषाम् उपकारेण प्रयागं साकेथपुरीं च अजयत्। सः राजाधिराजः इति अभिधानं प्राप्तवान्।
 
== समुद्रगुप्तः (३३५-३८०) ==
[[चित्रंचित्रम्:SamudraguptaCoin.jpg|100px|left|समुद्रगुप्तःII]]
[[समुद्रगुप्त|समुद्रगुप्तः]] सः महान् सेनापतिः आसीत्। सः पाञ्चलान् मालवान् यौधेयान् अभिरान् च अजयत्। तस्य साम्राज्यस्य सीमाः उत्तरदिशि हिमालयः दक्षिणे नर्मदा पुर्वस्यां दिशि लौहित्य पश्चिम्याम् च यमुना अभवन्। सः अश्वमेधयज्ञम् अकरोत्। तस्य सभायां हरिशेना वसुबन्धुः अर्यसङ्गादयः पण्डिताः अवसन्। सः विष्णुभक्तः आसीत्।
<br />
<br />
पङ्क्तिः ३६:
 
== चन्द्रगुप्तःII-विक्रमादित्यः(३८०-४१३) ==
[[चित्रंचित्रम्:ChandraguptaIIOnHorse.jpg|100px|left|चन्द्रगुप्तःII]]
[[चन्द्रगुप्तविक्रमादित्य|चन्द्रगुप्तविक्रमादित्यः]] दत्तदेव्याः पुत्रः आसीत्। सः कुन्तलदेशस्य (द्रुवस्वामिनी) नागदेशस्य (कुभेरनागा) च राजकुमार्यौ परिणीतवान्। तस्य दुहिता प्रभावती गुप्ता वाकाटक राजानम् रुद्रसेनम् विवाहम् अकरोत्।
 
पङ्क्तिः ४९:
 
== साम्राज्यस्य अन्तः ==
ओप्रटोरमानमिहिरकुलैः नेतारः हूणाः निर्बलान् गुप्तराजान् अजयन्।
==== अन्तिमगुप्तराजाः ====
* पुरुगुप्तः (४६७-४७३)
पङ्क्तिः ६६:
 
== दायम् ==
[[चित्रंचित्रम्:Indischer_Maler_des_6._Jahrhunderts_001.jpg|thumb|left|150 px|अजन्तागुहबौद्धचित्रम्]]
* गणितविज्ञानादि क्षेत्रेषु च अवर्धन्त। अस्मिन् काले एव [[आर्यभटः]] [[वराहमिहिर:]] [[ब्रह्मगुप्त:]] इत्यादयः गणितज्ञाः अवसन्।
* बहूनि काव्यानि नाटकानि च रचिताः। [[कालिदासः]] अपि अस्मिन् काले एव अवसत्।
पङ्क्तिः ७७:
 
[[वर्गः:इतिहासः]]
 
[[kbd:Гупта империэ]]
 
[[an:Imperio Gupta]]
Line ११० ⟶ १०८:
[[ja:グプタ朝]]
[[ka:გუპტას იმპერია]]
[[kbd:Гупта империэ]]
[[kn:ಗುಪ್ತ ಸಾಮ್ರಾಜ್ಯ]]
[[ko:굽타 왕조]]
Line १४३ ⟶ १४२:
[[vi:Đế quốc Gupta]]
[[war:Imperyo Gupta]]
[[za:Gizdoh vuengzciuz]]
[[zh:笈多王朝]]
[[zh-min-nan:Gupta Tè-kok]]
"https://sa.wikipedia.org/wiki/गुप्तसाम्राज्यम्" इत्यस्माद् प्रतिप्राप्तम्