"चामराजनगरमण्डलम्" इत्यस्य संस्करणे भेदः

नव लेखनम्
 
No edit summary
पङ्क्तिः १:
चामराजनगरम् दक्षिणकर्णाटकस्य एकं लघु मण्डलम् अस्ति । पूर्वमेतत् मैसूरुमण्डलस्य एव भागः आसीत् । अस्य मण्डलस्य नाम एव केन्द्रस्य नाम । अत्र सर्वे प्रादेशिकभाषया भाषन्ते किन्तु सोलिगनुवि इति काचित् कन्नडस्य एव रूपान्तरम् अत्र भाष्यते ।
'''चामराजनगर मण्डलः''' कर्नाटक प्रान्ते स्थित एकः मण्डलः। अस्य मण्डलस्य कॆन्द्रः [[चामराजनगर]] नगरः।
==विस्तीर्णता==
५६८५ च.कि.मी.मिता ।
==भौगोलिकता==
केचन तमिलुभाषिकाः अपि अत्र वसन्ति । कोळ्ळेगाल इति प्रदेशः पूर्वं तमिलुनाडुराज्यस्य एव भागः आसीत् ।
==उपमण्डलानि==
अत्र चामराजनगरं, यळान्दूरु, कोळ्ळेगाल, गुण्ड्लुपेटे इति चत्वारि उपमण्डलानि सन्ति ।
==दर्शानीयानि स्थानानि==
धार्मिकतया प्रमुखे अस्मिन् मण्डले अनेकानि पुण्यक्षेत्राणि सन्ति । तेषु मलेमहदेश्वर पर्वतः, तत्र प्रचाल्यमानः यात्रामहोत्सवः बहुप्रसिद्धः । बिळिगिरिरङ्गनबेट्ट, हिमवद्गोपालस्वामीबेट्ट (बेट्ट=पर्वतः), [[बण्डिपुरराष्ट्रियोद्यानं]] च प्रसिद्धानि स्थलानि । अस्य मण्डलस्य दक्षिणभागे निबिडम् अरण्यं विद्यते । अत्र अमूल्या वृक्षसम्पत् वर्तते । गजाः, व्याघ्राः, भल्लूकाः, हरिणाः च सन्ति ।
 
{{कर्णाटकस्य मण्डलानि}}
{{कर्नाटकस्य मण्डलाः}}
 
[[वर्गः:कर्नाटकस्यकर्णाटकस्य मण्डलाःमण्डलानि]]
{{stub}}
[[en:Chamrajanagar District]]
"https://sa.wikipedia.org/wiki/चामराजनगरमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्