"भरतनाट्यम्" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
No edit summary
पङ्क्तिः ११:
[[File:Bharata natyam.gif|thumb|left|upright|भरतनाट्यम्]]
 
भरतनाट्यम् अतीप्राचीनः भारतीयः नृत्यप्रकारः। एतस्य नाट्यस्य विविधाः भङ्ग्यः तमिळुनाडुराज्यीयमन्दिरेषु[[तमिळुनाडु]][[कर्णाटक]]राज्यीयमन्दिरेषु उत्कीर्णानि दृश्यन्ते। '[[शिलप्प्दिकारं]]' '[[मणिमेखलै]]' इत्येतयोः प्राचीनतमिळुकृत्योः एतस्य नाट्यस्य उल्लेखः दृश्यते। एते कृती '[[सङ्गं]]'कालीने। भगवान् शिवः नाट्यशास्त्रस्य अधिदेवः इति तु भारतीयः विश्वासः। शिवः पार्वती च एतस्य नाट्यस्य विविधभङ्गीः रूपितवन्तौ। शीघ्रगत्या शिवेन क्रियमाणं नृत्यं '''ताण्डवनृत्यम्''' इति उच्यते। तदेव आनन्देन क्रियमाणम् उच्यते-'''आनन्दताण्डवम्''' इति। तदेव रौद्ररसोपेतं सत् निर्दिश्यते-'''रुद्रतण्डवम्''' इति। पार्वत्या क्रियमाणं तदेव नाट्यं कोमलं सत् '''लास्यम्''' इति उच्यते।
 
=='''इतिहासः'''==
"https://sa.wikipedia.org/wiki/भरतनाट्यम्" इत्यस्माद् प्रतिप्राप्तम्