"भारतीयपर्वाणि" इत्यस्य संस्करणे भेदः

उत्सवाचरणं जगति सर्वत्र अस्ति एव । जगतः सर्वेषु ... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः ६४:
:२२. [[नरकचतुर्दशी|नरकचतुर्दशी]] – आश्वयुजकृष्णचतुर्दशी ।
:२३. [[धनलक्ष्मीपूजा|धनलक्ष्मीपूजा]] – आश्वयुज-अमावास्या ।
:२४. [[दीपावलीदीपावलिः|दीपावलि:]], बलिप्रतिपत् – कार्त्तीकशुक्लप्रतिपत् ।
:२५. [[यमद्वितीया|यमद्वितीया]] – कार्त्तीकशुक्लद्वितीया ।
:२६. [[उत्थानद्वादशी|उत्थानद्वादशी]] – कार्त्तीकशुक्लद्वादशी ।
पङ्क्तिः ७२:
:३०. [[तिल-अमवास्या|तिल-अमावास्या]] – मार्गशीर्ष-अमावास्या ।
:३१. [[मकरसङ्क्रमणम्|मकरसङ्क्रमणम्]] – सूर्यस्य धनुराशितः मकरराशिप्रवेशदिनम् ।
:३२. [[वसन्तपञ्चमी||श्रीपञ्चमी]] (वसन्तपञ्चमी) – माघशुक्लपञ्चमी ।
:३३. [[रथसप्तमी|रथसप्तमी]] – माघशुक्लसप्तमी ।
:३४. [[महाशिवरात्रिः|महाशिवारात्रिः]] – माघकृष्णचतुर्दशी ।
"https://sa.wikipedia.org/wiki/भारतीयपर्वाणि" इत्यस्माद् प्रतिप्राप्तम्