"भारतीयपर्वाणि" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७९:
:३४. [[महाशिवरात्रिः|महाशिवारात्रिः]] – माघकृष्णचतुर्दशी ।
:३५. [[होलीपर्व|होलीपर्व]] – फाल्गुणपूर्णिमा ।
:३६. [[चातुर्मास्यव्रतम्|चातुर्मास्यव्रतम्]] - आषाढ-एकादशीतः उत्थानद्वादशीपर्यन्तम् ।
 
एषा आवलिः केवलं साङ्केतिकी । एतावन्ति एव पर्वाणि इति न । '''अञ्जलौ प्रासाददर्शनम् इव''' एवम् आवलिरचना शक्यते इति अत्र दर्शितं तावदेव । एताम् इतोऽपि दीर्घीकर्तुमपि शक्नुवन्ति । यतः पूर्वमेव उक्तम् आवर्षम् प्रतिदिनम् अपि आचरणार्थम् अपेक्षितसंख्याकाणि पर्वाणि सन्ति अस्माकं भारतदेशे ।
"https://sa.wikipedia.org/wiki/भारतीयपर्वाणि" इत्यस्माद् प्रतिप्राप्तम्