"मनुस्मृतिः" इत्यस्य संस्करणे भेदः

thumb|मनुस्मृतेः तालपत्रम् स्मृतिशास्... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १५:
 
अस्याः स्मृतेरुपरि नवटिकाः प्रकाशिताः सर्वत्र ममुपलभ्यते । तासु कुल्लूकभट्टस्य मन्वर्थमुक्तावली प्रसिद्धा प्रामाणिकी विद्वज्जनादृता चेति वक्तुं शक्यते । एवमेव तपोमहत्त्वस्य तथा कृतकर्मणां च फलादीनां वर्णनमपि साङ्गेपाङ्गतया दृश्यते । मनुष्याणां नियमविधिः, अध्ययनाध्यापनविधिः, राजधर्मः, गार्हस्थ्यधर्मः, तथा वर्णाश्रमानुकूलानां धर्माणां सर्वविधोपायश्च सर्वं किञ्चित् मनुस्मृतौ बर्णितमस्ति, यस्या अनुशीलनेनावश्यं मनुष्यः सम्यकतया सचेतनः पूतचित्तो नागरिकः सन् समाजे जनकल्याणं साधयितुं क्षमो भवेत् । सर्वासामितरासां स्मृतीनां ‘मनुस्मृतिः’ मूलाधारो भवतीति कथनं सर्वथा समीचीनमिति ।
 
==बाह्यसम्पर्कतन्तुः==
*[http://www.arshavidya.org/ Arsha Vidya Gurukulam]
* [http://sanskrit.gde.to/ Sanskrit site with comprehensive library of texts]
* [http://www.hindupedia.com/en/Smriti Smriti on Hindupedia, the Hindu Encyclopedia]
 
{{HinduMythology}}
{{Hinduism footer small}}
 
[[Category:Hindu texts]]
[[Category:Sanskrit words and phrases]]
[[Category:Customary legal systems]]
 
[[cs:Smrti]]
[[de:Smriti]]
[[es:Smriti]]
[[fr:Smriti]]
[[ko:스므리티]]
[[hi:स्मृति]]
[[id:Smrti]]
[[it:Smṛti]]
[[ml:സ്മൃതി]]
[[mr:स्मृति (हिंदू धर्म)]]
[[nl:Smriti]]
[[ne:स्मृति]]
[[pl:Smryti]]
[[pt:Smriti]]
[[ru:Смрити]]
[[sv:Smriti]]
[[uk:Смріті]]
"https://sa.wikipedia.org/wiki/मनुस्मृतिः" इत्यस्माद् प्रतिप्राप्तम्