"याज्ञवल्‍क्‍यस्मृतिः" इत्यस्य संस्करणे भेदः

महर्षिणा याज्ञवल्क्येन शुक्लयजुर्वेदीया माध्... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः ४:
 
महर्षि र्याज्ञवल्क्यः मिथिलायां निवसानः स्मृतिमिमां रचितवान् । अस्याः स्मृतेः पञ्च टीकाः समुपलभ्यन्ते । तत्रादौ विश्वरुपस्य बालक्रीडाटीका, ततो विज्ञानेश्वरस्य् मिताक्षरा, ततोऽपरादित्यस्यापरार्कटीका, तदनन्तरं शूलपाणेः दीपकलिकाटीका, सर्वशेषे मित्रमिश्रस्य विरमित्रोदयटीका, तदनन्तरं शुलपाणेः दीपकलिकाटीका, सर्वशेषे मित्रमिश्रस्य विरमित्रोदयटीका विरचिताः । तत्र मिताक्षरानाम्नी टीका विद्वत्समाजे प्रमाणिकीति स्वीक्रियते । मिताक्षराटीका भारतीयहिन्दुविधावपि समादृता भवति । मिताक्षरा समग्रे भारतवर्षे न्यायालयेषु प्रामाणिकीरुपेण स्वीक्रियते । केवलं पूर्ववङ्गे दायभागस्यादरो दृश्यते । मिताक्षराया उपरि नन्दपण्डितेन प्रमिताक्षरानाम्नी टीका बालभट्टेन च बालभट्टीति च टीकाद्वयमस्ति । एतयोः टीकयोः व्यवहारविषये विशेषतो दायभागविषये महती प्रामाणिकता स्वीक्रियते ।
==बाह्यसम्पर्कतन्तुः==
*[http://www.arshavidya.org/ Arsha Vidya Gurukulam]
* [http://sanskrit.gde.to/ Sanskrit site with comprehensive library of texts]
* [http://www.hindupedia.com/en/Smriti Smriti on Hindupedia, the Hindu Encyclopedia]
 
{{HinduMythology}}
{{Hinduism footer small}}
 
[[Category:Hindu texts]]
[[Category:Sanskrit words and phrases]]
[[Category:Customary legal systems]]
 
[[cs:Smrti]]
[[de:Smriti]]
[[es:Smriti]]
[[fr:Smriti]]
[[ko:스므리티]]
[[hi:स्मृति]]
[[id:Smrti]]
[[it:Smṛti]]
[[ml:സ്മൃതി]]
[[mr:स्मृति (हिंदू धर्म)]]
[[nl:Smriti]]
[[ne:स्मृति]]
[[pl:Smryti]]
[[pt:Smriti]]
[[ru:Смрити]]
[[sv:Smriti]]
[[uk:Смріті]]
"https://sa.wikipedia.org/wiki/याज्ञवल्‍क्‍यस्मृतिः" इत्यस्माद् प्रतिप्राप्तम्