"चिक्कमगळूरुमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
'''चिक्कमगळूरु मण्डलं''' कर्णाटकराज्ये[[कर्णाटक]]राज्ये विद्यमानं किञ्चन मण्डलम्। अस्य मण्डलस्य केन्द्रम् अस्ति [[चिक्कमगळूरु]] नगरम् । अस्मिन् मण्डले शृङ्गेरी होरनाडु इत्यादीनि पुण्यक्षेत्त्राणिपुण्यक्षेत्राणि सन्ति।
विस्तीर्णता- ७२०१ च.कि.मी)
==भौगोलिकता==
भौगोलिकता- चिक्कमगलूरु कर्णाटकस्य पश्चिमघट्टप्रदेशस्य एकं मण्डलम् अस्ति । कर्णाटकराज्यस्य प्रकृतिरमणीयेषु मण्डलेषु एतत् प्रधानम् अस्ति । मण्डलकेन्द्रस्य नाम अपि समानम् अस्ति । एतत् राज्यराजधानीबेङ्गलुरुतः २५१ कि.मी.दूरे अस्ति । काफीवाटिकाः अत्र सर्वत्र दृश्यन्ते । अत्र वातावरणं तु सर्वदा शीतलं भवति । अस्मिन् मण्डले गिरिवनानां मध्ये मध्ये लघु लघु पत्तनानि सन्ति । किन्तु एतत् अति लघु पत्तनम् । प्रतिवर्षं देवीरम्मपर्वते महोत्सवः प्रचलति विविधप्रदेशेभ्यः जानाः अत्र आयान्ति । कतिपयवर्षेभ्यः अत्र परिगणनीया अभिवृद्धिः दृश्यते । अत्र उपमण्डलानि-७ चिक्कमगलुरु, कडूरु, कोप्प, तरिकेरे, नरसिंहराजपुर, मूडिगेरे, शृङ्गेरी इति |
==दर्शानीयानि स्थानानि -==
केम्मण्णुगुण्डीपर्वतशृङ्खलाः, [[कल्हत्तगिरिजलपातः]], [[माणिक्यधाराजलपातः]], [[मुळ्ळय्यनगिरिः]], [[चन्द्रदोणपर्वतः]], शृङेरी, [[भद्राभयारण्यम्]], [[लक्कवळ्ळिभद्राजलबन्धः]], [[कुवेम्पुविश्वविद्यालयः]], बालेहोन्नूरुपरिसरः, देवरमने च|
मलेनाडु इति प्रसिद्धः प्राचीनकाले कदम्बशासितः प्रदेशः । अनेके पर्वताः अत्र प्रसिद्धाः सन्ति। [[मुळ्ळय्यनगिरिः]], [[कल्लतगिरिः]], [[बाबाबुडनगिरिः]], (चन्द्रदोणगिरिः) इत्यादयः । बाबाबुडनगिरिः (६२२४) पादपरिमितोन्नतः चिक्कमगळूरुतः ३५ कि.मी. दूरेऽस्ति। अत्र [[दत्तात्रेयपीठं]] प्रसिद्धम् अस्ति । कोदण्डरामदेवालयः होय्सलराजानां काले निर्मितः अस्ति ।
==उत्खननस्थानानि==
उपमण्डलानि- ७ [[चिक्कमगाळूरु]], [[कडूरु]], [[कोप्प]], [[श्रृङ्गेरी]], [[नरसिंहराजपुर]], [[बाळेहोन्नूरु]], [[मूडिगेरे]], [[तरीकेरे]]
अस्य मण्डलस्य [[लिङ्गदहळ्ळी]] इत्यत्र पूर्वशिलायुगस्य कालस्य वस्तूनि प्राप्तानि सन्ति।
प्रमुखक्षेत्राणि –[[कळस]], [[हिरेमगळूरु]], [[श्रृङ्गेरी]] [[होरनाडु]] ,[[अम्बुतीर्थम्]], [[किग्ग]], [[खाण्डयसक्करेपदृण]] [[नरसिंहराजपुरम्]]
==उपमण्डलानि- ७==
नदी- [[तुङ्गा]] [[भद्रा]] [[तुङ्गभद्रा]]
उपमण्डलानि- ७ [[चिक्कमगाळूरु]], [[कडूरु]], [[कोप्प]], [[श्रृङ्गेरी]], [[नरसिंहराजपुर]], [[बाळेहोन्नूरु]], [[मूडिगेरे]], [[तरीकेरे]]
 
==नद्यः==
१. होरनाडु
नदी- [[तुङ्गा]] [[भद्रा]] [[तुङ्गभद्रा]]
==प्रमुखक्षेत्राणि==
प्रमुखक्षेत्राणि –[[कळस]], [[हिरेमगळूरु]], [[श्रृङ्गेरी]] [[होरनाडु]] ,[[अम्बुतीर्थम्]], [[किग्ग]], [[खाण्डयसक्करेपदृण]] [[नरसिंहराजपुरम्]]
१. [[होरनाडु]]
होरनाडुक्षेत्रदेवतायाः प्राचीनम् आवासस्थानम् अस्ति [[अन्नपूर्णेश्वरीदेवालयः]]। अस्ति । यदा प्राचीनदेवालयः शिथिलः सञ्जातः तदा अनेकेभ्यः राज्येभ्यः शिल्पिनः अत्र आगताः। कमलदलाकारैः देवस्थानस्य निर्माणं कृतवन्तः । सर्वालङ्कारयुक्ता देवी अन्नपूर्णेश्वरी अत्र सुन्दरमूर्तिरुपेण अस्ति । अन्नपूर्णेश्वर्याः शिरसः उपरि सर्पफणायुक्तनागेन्द्रः सुरक्षां दधानः अस्ति इव शिल्पम् उत्कीर्णम् अस्ति ।
होरनाडुक्षेत्रम् अत्यन्तं सुन्दरं स्थानम् । प्रकृतिसौंदर्यानुभवः सुमधुरः भवति । सहस्रशः भक्ताः अत्र आगच्छन्ति । सर्वेषां भोजनवसतिपूजादिव्यवस्थाः सन्ति। देवी अन्नपूर्णेश्वरी सर्वानन्ददायिनी अस्ति ।
"https://sa.wikipedia.org/wiki/चिक्कमगळूरुमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्