"चिक्कमगळूरुमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २:
विस्तीर्णता- ७२०१ च.कि.मी)
==भौगोलिकता==
चिक्कमगलूरु कर्णाटकस्य पश्चिमघट्टप्रदेशस्य एकं मण्डलम् अस्ति । कर्णाटकराज्यस्य प्रकृतिरमणीयेषु मण्डलेषु एतत् प्रधानम् अस्ति । मण्डलकेन्द्रस्य नाम अपि समानम् अस्ति । एतत् राज्यराजधानीबेङ्गलुरुतः २५१ कि.मी.दूरे अस्ति । काफीवाटिकाः अत्र सर्वत्र दृश्यन्ते । अत्र वातावरणं तु सर्वदा शीतलं भवति । अस्मिन् मण्डले गिरिवनानां मध्ये मध्ये लघु लघु पत्तनानि सन्ति । किन्तु एतत् अति लघु पत्तनम् । प्रतिवर्षं देवीरम्मपर्वते महोत्सवः प्रचलति विविधप्रदेशेभ्यः जानाः अत्र आयान्ति । कतिपयवर्षेभ्यः अत्र परिगणनीया अभिवृद्धिः दृश्यते । अत्र उपमण्डलानि-७ चिक्कमगलुरु, कडूरु, कोप्प, तरिकेरे, नरसिंहराजपुर, मूडिगेरे, शृङ्गेरी इति |
==दर्शानीयानि स्थानानि==
केम्मण्णुगुण्डीपर्वतशृङ्खलाः, [[कल्हत्तगिरिजलपातः]], [[माणिक्यधाराजलपातः]], [[मुळ्ळय्यनगिरिः]], [[चन्द्रदोणपर्वतः]], शृङेरी, [[भद्राभयारण्यम्]], [[लक्कवळ्ळिभद्राजलबन्धः]], [[कुवेम्पुविश्वविद्यालयः]], बालेहोन्नूरुपरिसरः, देवरमने च|
पङ्क्तिः १९:
मार्गः - कळसतः सप्त.कि.मी । बेङ्गलूरुतः २६६ कि.मी.
 
२. [[शृङ्गेरी]]-
२. श्रृङ्गेरी-
तुङ्गातीरे स्थितं श्रृङ्गेरीक्षेत्रं मलेनाडुप्रदेशस्थं सुन्दरं स्थानम् अस्ति । एतत् क्षेत्रं शृङ्गगिरिः इत्यपि जनाः कथयन्ति ।पौराणिकदृष्ट्या ऋष्यश्रृङ्गमुनेः विभाण्डकमुनेः च तपोभूमिः । आदिशङ्कराचार्यैः अष्टमे शतके एव अत्र वेदान्तज्ञानपीठं शारदापीठं च स्थापितम् आसीत् । [[पुरी]] [[बदरी]] [[द्वारका]] उज्जयिनीपीठानि इव अत्रापि तपस्विनां विदुषां च केन्द्रं निर्मितम् आसीत् ।
शङ्कराचार्यैः स्थापितं श्रीचक्रं काश्मीरतः आनीता शारदाम्बामूर्तिः च अत्यंतमहत्वपूर्णविषयौ। चन्दनदारुशिल्पमयी मूर्तिः श्रृङ्गेरीपीठे स्थापितास्ति । अत्र श्रीमातरं [[ब्राहमी]] [[माहेश्वरी]] [[वैष्णवी]] [[इन्द्राणी]] [[चामुण्डा]] [[राजराजेश्वरी]] इति च पूजयन्।ति देशस्य शक्तिदेवतासु शारदाम्बाऽपि अन्यतमा अस्ति ।
पङ्क्तिः २७:
कर्नाटकस्य सर्वप्रदेशतः लोकयानव्यवस्था अस्ति । रेलयानार्थं बीरुरु, कडूरु निस्थानपर्यन्तं सौकर्यम् अस्ति । श्रीमठे वासस्थलं भोजनं च काल्पितं भवति दूरभाषा- ०८२६५-५०१२३
 
३.[[कळस]] -अगस्त्यमहामुनेः जन्मस्थलम् एतत् क्षेत्रमस्ति । कुम्भसम्भवः कुम्भोद्भवः इति च मुनेः नामनि स्तः । [[अगस्त्यमुनिः|अगस्त्यमुनेः]] कारणात् ग्रामस्य कळस इति नाम आसीत् । भद्रानद्या एतत स्थलं द्वीपः इव कृतः अस्ति । अत्र पञ्चतीर्थानि सन्ति । प्रमुखः विशेषः नाम भद्रानदीतीरे स्थितं कळसेश्वरं वरयितुं काशीतः आगता गिरिजाम्बा अपि अत्र पूजिता भवति । फेब्रुवरी- मार्च मासेऽत्र त्रिदिनात्मकः रथोत्सवः प्रचलति ।
मार्ग -मूडिगेरेतः ५५ कि.मी । चिक्कमगळूरुतः ९७ कि.मी बेंगळूरुतः २५९ कि.मी ।
 
"https://sa.wikipedia.org/wiki/चिक्कमगळूरुमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्