"चिक्कमगळूरुमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १३:
[[तुङ्गा]] [[भद्रा]] [[तुङ्गभद्रा]]
==प्रमुखक्षेत्राणि==
[[कळस]], [[हिरेमगळूरु]], [[श्रृङ्गेरीशृङ्गेरी]] [[होरनाडु]] ,[[अम्बुतीर्थम्]], [[किग्ग]], [[खाण्डयसक्करेपदृण]] [[नरसिंहराजपुरम्]]
:१. [[होरनाडु]]
होरनाडुक्षेत्रदेवतायाः प्राचीनम् आवासस्थानम् अस्ति [[अन्नपूर्णेश्वरीदेवालयः]]। अस्ति । यदा प्राचीनदेवालयः शिथिलः सञ्जातः तदा अनेकेभ्यः राज्येभ्यः शिल्पिनः अत्र आगताः। कमलदलाकारैः देवस्थानस्य निर्माणं कृतवन्तः । सर्वालङ्कारयुक्ता देवी अन्नपूर्णेश्वरी अत्र सुन्दरमूर्तिरुपेण अस्ति । अन्नपूर्णेश्वर्याः शिरसः उपरि सर्पफणायुक्तनागेन्द्रः सुरक्षां दधानः अस्ति इव शिल्पम् उत्कीर्णम् अस्ति ।
होरनाडुक्षेत्रम् अत्यन्तं सुन्दरं स्थानम् । प्रकृतिसौंदर्यानुभवः सुमधुरः भवति । सहस्रशः भक्ताः अत्र आगच्छन्ति । सर्वेषां भोजनवसतिपूजादिव्यवस्थाः सन्ति। देवी अन्नपूर्णेश्वरी सर्वानन्ददायिनी अस्ति ।
"https://sa.wikipedia.org/wiki/चिक्कमगळूरुमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्