"वेदान्तः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
 
वेदानां शिरो भागे उपनिषद: सन्ति| तान् वेदान्त इति कथयन्ते| '''वेदान्तम्वेदान्त:''' एकं दर्शनम् अस्ति।उत्तरमीमांसा इति अपरं नाम अस्ति वेदान्तदर्शनस्य । बादरायणकृतं वेदान्तसूत्रं ब्रह्मसूत्रम् इति श्रूयते । सर्ववेदान्तशास्त्राणाम् आधारः एतदेव । उपनिषत्तत्त्वमेव अत्र् सूत्रीकृतम् अस्ति । श्रीशङ्करस्य अद्वैतं रामानुजस्य विशिष्टाद्वैतं भास्करस्य भेदाभेदः निम्बार्कस्य द्वैताद्वैतं च प्रधानभूताः वेदान्तसिद्धान्तभेदाः ब्रह्मसूत्राश्रिताश्च । ब्रह्मसूत्रस्य प्राचीनतमं शास्त्रीयं सर्वादृतं सर्वशास्त्र्प्रळयस्थानं च भवति श्रीशङ्करभगवत्पादकृतं भाष्यम् ।‘ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः’ इत्येव भगवत्पादसिद्धान्तः । अत्र एव मायावादः विवर्तवादश्च ।
 
भगवगद्रामानुज मतानुसारं जगत् सत्यं अस्ति| तत्वाणि त्रयाणि सन्ति - अचित् , चित् , ईश्वर: च| चैतन्य रहितं अचित् भवति, उदाहरणत: जलं, काष्टं इत्यादीनि | जीवात्मा चित् भवति | चिदचित विशिष्ट: ईश्वर: | भक्ति योगेन अथवा प्रपत्ति योगेन बद्ध्-जीव: मुक्तिं लभते | श्री वैकुण्ठ प्राप्ति: मुक्ति: भवति: | श्री वैकुण्ठे मुक्तात्मा ईश्वरस्य शेष: वसन् परमानन्दं अनुभवति | मुक्तजीव: कदापि एतद् संसारे न पुनरावर्तते |
वेदानां शिरो भागे उपनिषद: सन्ति| तान् वेदान्त इति कथयन्ते| '''वेदान्तम्''' एकं दर्शनम् अस्ति।उत्तरमीमांसा इति अपरं नाम अस्ति वेदान्तदर्शनस्य । बादरायणकृतं वेदान्तसूत्रं ब्रह्मसूत्रम् इति श्रूयते । सर्ववेदान्तशास्त्राणाम् आधारः एतदेव । उपनिषत्तत्त्वमेव अत्र् सूत्रीकृतम् अस्ति । श्रीशङ्करस्य अद्वैतं रामानुजस्य विशिष्टाद्वैतं भास्करस्य भेदाभेदः निम्बार्कस्य द्वैताद्वैतं च प्रधानभूताः वेदान्तसिद्धान्तभेदाः ब्रह्मसूत्राश्रिताश्च । ब्रह्मसूत्रस्य प्राचीनतमं शास्त्रीयं सर्वादृतं सर्वशास्त्र्प्रळयस्थानं च भवति श्रीशङ्करभगवत्पादकृतं भाष्यम् ।‘ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः’ इत्येव भगवत्पादसिद्धान्तः । अत्र एव मायावादः विवर्तवादश्च ।
भगवगद्रामानुज मतानुसारं जगत् सत्यं अस्ति| तत्वाणि त्रयाणि सन्ति - अचित् , चित् , ईश्वर: च| चैतन्य रहितं अचित् भवति, उदाहरणत: जलं, काष्टं इत्यादीनि | जीवात्मा चित् भवति | चिदचित विशिष्ट: ईश्वर: | भक्ति योगेन अथवा प्रपत्ति योगेन बद्ध्-जीव: मुक्तिं लभते | श्री वैकुण्ठ प्राप्ति: मुक्ति: भवति: | श्री वैकुण्ठे मुक्तात्मा ईश्वरस्य शेष: वसन् परमानन्दं अनुभवति | मुक्तजीव: कदापि एतद् संसारे न पुनरावर्तते |
 
{{हिन्दू धर्म:}}
"https://sa.wikipedia.org/wiki/वेदान्तः" इत्यस्माद् प्रतिप्राप्तम्