"अन्धता" इत्यस्य संस्करणे भेदः

(लघु) using AWB
(लघु) gen fixes using AWB
पङ्क्तिः १:
द्रष्टुम् असमर्थता एव '''अन्धता''' इति कथ्यते। केचन जनाः द्रष्टुं शक्नुवन्ति परम् अव्यक्तेन एव। व्याधयः क्षताः दुर्भोजनं वा अन्धताया: हेतवः। केचन जनाः उपपादेभ्यः अन्धाः । परम् अन्ये जननात् अन्धाः। केचन जनाः वर्णान्धाः सन्ति। ते विश्वस्य विविधान् वर्णान् द्रष्टुं न शक्नुवन्ति। अन्धाः ब्रैल्-लिपिम् पठितुम् समर्थाः। कुक्कुराः तान् नयन्ति। हेलेन् केल्लर्, लूयी ब्रैल् च यशस्विनौ अन्धौ स्तः।
 
[[वर्गः:व्याधिः|अन्धता]]
 
[[an:Ceguera]]
"https://sa.wikipedia.org/wiki/अन्धता" इत्यस्माद् प्रतिप्राप्तम्