"उपनिषद्" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) gen fixes using AWB
पङ्क्तिः १:
भारतीयविज्ञानभण्डारस्य आधारशिलाः भवन्ति चत्वारः वेदाः इति सर्वैः ज्ञायते । प्रत्येकः वेदः विभागचतुष्टयेन पुष्टः । ते विभागाः संहिता ब्राह्मणम् आरण्यकम् '''उपनिषत्''' इति प्रसिद्धाः । अत्र उपनिषत् तत्त्वज्ञानपरा, वेदान्तः इति ख्याता च ।
==उपनिषन्नाम किम् ?==
उप नि पूर्वकस्य विशरणगत्यवसादनार्थकस्य षद्लृ धातोः निष्पन्नः शब्दः एव उपनिषदिति । उपनिषीदतीति उपनिषत् । वेदस्य रहस्यविद्यास
पङ्क्तिः १४:
:'गणिते' - पूर्णमदः पूर्णमिदं.......... इति मन्त्रेण सून्यसङ्ख्यायाः गणितवैशिष्ट्यं प्रतिपाद्यते । '०+०=०, ०-०=०, ०X०=०' इत्यादि ।
मुक्तिकोपनिषदि १०८ उपनिषदां नामानि सन्ति यत्र ऋग्वेदस्य १०, शुक्लयजुर्वेदस्य १६, कृष्णयजुर्वेदस्य ३१, सामवेदस्य १६, अथर्ववेदस्य ३२ उपनिषदः सन्ति । काश्चन वेदान्तसिद्धान्तप्रतिपादिकाः काश्चन योगोपदेशिकाः काश्चन संन्यासवर्णनपरकाः काश्चन विष्णोः शिवस्य श्क्तेः वा प्रशंसिकाः ।
 
 
 
== उपनिषद् सूची १०८ ==
Line १२८ ⟶ १२६:
# [[मुक्तिक उपनिषद्]] (१०८) = शुक्ल यजुर्वेद, सामान्य उपनिषद्
 
[[Categoryवर्गः:उपनिषत्|उपनिषत्]]
 
[[ne:उपनिषद् सूची]]
"https://sa.wikipedia.org/wiki/उपनिषद्" इत्यस्माद् प्रतिप्राप्तम्