"कन्दुकक्रीडा" इत्यस्य संस्करणे भेदः

विश्वस्मिन सर्वासु क्रीडासु ‘कन्दुकक्रीडा’ पर... नवीन पृष्ठं निर्मीत अस्ती
(लघु) gen fixes using AWB
पङ्क्तिः १:
::'''बालान् लीलाविनोदैः प्रथममिह मुदा मातरः क्रीडयन्ते'''
विश्वस्मिन सर्वासु क्रीडासु ‘कन्दुकक्रीडा’ परमेणानुरागेण क्रीडयते । अस्माकं प्राचीने साहित्येऽपि कन्दुकक्रीडनस्यैव वर्णनं भूयोभूय आगच्छति । संस्क्तृतकाव्येषु नाटकेषु मुक्तकेषु च कन्दुकाश्रयेण बहुविधं वर्णनं प्राप्यते । प्राचीनकाले कन्दुकं प्रति नारीणां नृणां बालानां बालिकानां च रुचिरतीवाधिकाऽवर्तत । स्त्रियोऽन्तःपुरे तथा पुरुषा बालाश्व गृहनिकटस्थे प्राङ्गणे क्रीडन्ति स्म । महर्षिणा व्यासेन पुराणेषु तथा कालिदासादिभिः कविवरैः काव्येषु नाटकेषु वर्णितेयं क्रीडा बहुविधा विद्यते अतोऽत्र पूर्वं वर्णितानां क्रीडातानामतिरिक्तमपि काश्चन क्रीडा दिङ्निर्देशभावनया प्रस्तूयन्ते । यथा -
::'''संस्थाप्याग्रे च तेषां पुनरुपकरणान्यर्पयन्ते प्रमोदम् ।'''
::'''तेष्वेवाद्यः सुहृद्यो विलसति विविधः कन्दुकः क्रीडनीयः'''
::'''क्रीडा यस्यास्ति विश्वे बहुलविधियुता व्यापृता सर्वमान्या ॥'''
 
==ऎतिहासिकी पृष्ठभूमिः==
:१- जालिका -कन्दुक-क्रीडा (नेट बाल)
एवं किलानुमीयते यद् बालानां लालने पालने च हार्दं दधाना मातरस्तेषां मनोरञ्जनाय पूर्वं स्वयं मधुरसंलापेन नानाविधमुखसुखवितरणेन विविधश्रुतिसुखदैर्निनादैः करतलकलितैः शबैश्च तान् व्यनोदयन् । ततः परं कृत्रिमैः क्रीडनकैस्तान् क्रीडनाय प्रेरयन्त्यो जागतिकैः पदार्थैः परिचाययन्त्यः कैश्चिदुपकरण विशेषैः खेलितुं प्रावर्तयन् । इत्यमुपकरणमाध्यमेन संसारस्य स्थितिं गतिं बोधयितुं लघुलघूनि क्रीडनकानि सृष्टानि, येषु ब्रह्माण्डपिण्डावबोधाय ‘कन्दुकसृष्टिः’ सर्वथा समीचीनाऽभवत् ।
करण्डक -कन्दुक -क्रीडेव किञ्चित् साम्यं भजन्तीयं क्रीडा महिलाभ्यः प्रमुखरुपेण् प्रवृत्ताऽस्ति ।
 
कन्दुकेन क्रीडनं शैशवादेवारभ्यते, यथा यथा वयो वर्धते तस्य खेलाविधिष्वपि वैविध्यं विशति । करतलेन कन्दुकस्योत्पातन-निपातने ग्रहण- क्षेपणे तथा प्रताडनादिविधयः सत्यमेव मनसः प्रसादनायालम्भवन्ति । पूर्वं पाषाणनिर्मितेन ततः परं काष्ठनिर्मितेन कन्दुकेन क्रीडाऽभवत् । वैज्ञानिके युगे द्रव- विशेष (रबर)-निर्मितानां कन्दुकानां प्रसारोऽबर्धत । आकृत्या दर्शनीयं प्रक्रूत्या स्पर्शनीयं भारवर्जितं मृदुलं कन्दुकं बालाः क्रीडनेषु नितान्तं प्रमुद्य प्रायुञ्जन । मानवस्यायं स्वभावो विद्यते यत् स स्वबुद्धिबलोदयेन किमपि नूतनं नूतनमेव वाञ्छति । एतत्कारणादेव प्राक्तनं कन्दुकं कदाचित स्थूल-स्थूलं विधातुमचेष्टत कदाचिच्च सूक्ष्माति -सूक्ष्मम् । सामान्याभ्यो गुटिकाभ्य आरभ्य चर्मनिर्मितस्थूलकन्दुकनिर्मितिं यावत् साम्प्रतं कन्दुक- सृष्टिः सर्वत्र विधीयते ।
:२-कोमल-कन्दुक -क्रीडा (सौफ्ट-बाल)
चतुरस्रे क्रीडाङ्गणे महिला बालक -बालिकाश्च क्रीडामिमां रमन्ते ।
 
==क्रीडाजगति कन्दुकक्रीडाः==
:३-कन्दुक-प्रक्षेप-क्रीडा (थ्रो-बाल)
वर्तमाने क्रीडाजगति कन्दुकक्रीडानां भूयान् विस्तारोऽवलोक्यते । यत्र तत्र सर्वत्र येन् केनापि विशिष्टप्रकारेण् क्रीडन्तः क्रीडकाः समहरुपेण, युगलरुपेणैकाकिन्यामवस्थायां वा, लघुना दीर्घेण सूक्ष्मेणा महता, कृशेन स्थूलेन, कोमलेन, कठोरेण वा कन्दुकेन गृहे क्रीडाक्षेत्रे च हस्ताभ्यां पादाभ्यां च सोपकरणा निरुपकरणाः सलिले सन्तरन्तः, क्षेत्रे धावन्तः, स्थले कूर्दन्तः यष्टिकया ताडयन्तः, पट्टिकया पराकुर्वन्तः, अश्वारोहणपूर्वकमेकेनानेकैर्वा कन्दुकैरात्मनो भूयसां जनानां च मनांसि रञ्जयन्तः प्रातर्मध्येऽह्नि सायं रात्रौ वा निरन्तरं बाला युवानो वृद्धा बालिकाः कन्यका युवत्यः प्रौढाः सर्वा अपि कन्दुकक्रीडानुरागरञ्जिता दृश्यन्ते । अतः कन्दुक क्रीडाया जले स्थले व्योम्नि च प्राज्यं साम्राज्यं राजते भ्राजते चेति कथने नास्ति शङ्कापङ्कावकाशः ।
मुख्यत्वेन महिला १८ (९*२) अष्टादशसंख्यया दलद्वयं विभज्य करकन्दुकवदेवेमां क्रीडामाचरन्ति ।
 
==कन्दुक क्रीडानां वर्गीकरणम् ==
:४-कन्दुक-ताडनी (डौज-बाल) (प्रथमा)
वयमेतासां कन्दुकक्रीडानां वर्गीकरणामित्यं कर्तुं शक्नुमः
अस्यां मण्डलं विधाय स्थितं दलमन्तः क्रीडकान कन्दुकेन साक्षात् ताडयित्वा क्रीडकं बहिर्गतं विधत्ते । इयं ‘कन्दुकताडनी (दडामार) इत्यपि निगद्यते । ५- कन्दुक-ताडनी (द्वितीया)
:१ आकृतिदृष्टया
:२ ग्राङ्गिकसहयोगदृष्टया
:३ उपकरणदृष्टया
:४ वाहनदृष्टया
:५ स्थानदृष्टया च ।
 
==साम्प्रतं कन्दुकक्रीडासु निम्नोक्ताः क्रीडाः प्रामुख्येन प्रचलिताः सन्ति==
इयं टेनिस्-कन्दुकेन क्रीडत्सु क्रीडकेषु यं कमपि यः कोऽपि क्रीडकः स्वहस्तागां कन्दुकं गृहित्वा क्रीडनेन सम्पद्यते । एवमेवान्या अपि काश्चन क्रीडाः प्रादेशिकरुपेण प्रचलिताः स्युरिति तत्र न विवादः ।
 
:#[[वालीबाल्-क्रीडा]] (VOLLEY BALL) करकन्दुकक्रीडा
::उत्पतन्तमथवा प्रपतन्तं, ताडयन्तमथ ताडनमाप्तम् ।
:#[[फुट्बाल्-क्रीडा]] ( FOOT BALL) पादकन्दुकक्रीडा
::कन्दुकं विविध्खेलनरीत्या, क्रीडयन्ति मनुजा मतिमन्तः ॥
:#[[बास्केट्बाल्-क्रीडा]] ( BASKET BALL) करण्डककन्दुकक्रीडा
:#[[हाकीक्रीडा]] ( HOCKEY) यष्टिकन्दुकक्रीडा
:#[[क्रिकेट्-क्रीडा]] ( CRICKET) पट्टिकाकन्दुकक्रीडा
:#[[गोल्फ्-क्रीडा]] ( GOLF) विविधयष्टिकन्दुकक्रीडा
:#[[टेनिस्-क्रीडा]] ( TENNIS) फलककन्दुकक्रीडा
:#[[टेबल्-टेनिस्-क्रीडा]] ( TABLE TENNIS) काष्ठपीठफलककन्दुकक्रीडा
:#[[पोलोक्रीडा]] ( POLO) अश्वारुढकन्दुकक्रीडा
:#[[अन्याः समानाः कन्दुकक्रीडाश्च]]
"https://sa.wikipedia.org/wiki/कन्दुकक्रीडा" इत्यस्माद् प्रतिप्राप्तम्