"काशी" इत्यस्य संस्करणे भेदः

महाजनपदेषु अन्यतमः अस्ति [[काशी|काशी... नवीन पृष्ठं निर्मीत अस्ती
 
(लघु) gen fixes using AWB
पङ्क्तिः १:
[[महाजनपदाः|महाजनपदेषु]] अन्यतमः अस्ति [[काशी|काशी]]जनपदःकाशीजनपदः । काशीनगरम् (इदानीन्तनबनारस्नगरम्)परितः एषः जनपदः प्रसृतः आसीत् । आर्यञनाः अत्र वसन्ति स्म । [[वाराणसी|वाराणसी]] एतस्य काशीजनपस्य राजधानी आसीत् । एषः जनपदः उत्तरभागे [[वरुणानदी|वरुणानद्या]] दक्षिणे च [[असिनदी|असिनद्या]] आवृतः आसीत् । तस्मादेव तस्य जनपदस्य नाम "वाराणसी" इत्यभवत् । बुद्धेभ्यः पूर्वं काशी १६ महाजनपदेषु अत्यन्तं बलवान् जनपदः आसीत् । भारतस्य इतिहासे बहुत्र एतस्य जनपदस्य उत्कृष्टताविषये समृद्धिविषये च उल्लेखः दृश्यते । [[अङ्गः|अङ्ग]]-[[मगधः|मगध]]जनपदाभ्यां सह काश्याः दीर्घकालस्य शत्रुत्वम् आसीत् इत्यपि तत्र तत्र उल्लेखः अस्ति भारतस्य इतिहासे । काश्याः राजा [[बृहद्रथः|बृहद्रथः]] [[कोसलः|कोसलराज्यं]] पराजितवान् । किन्तु अनन्तरकाले [[बुद्धः|बुद्धस्य]] अवधौ राज्ञः [[कंसः|कंसस्य]] काले काशी कोसलान्तर्गता जाता । [[मत्स्यपुराणम्|मत्स्यपुराणे]] [[अल्बेरुनिलेखाः|अल्बेरुनिलेखेषु]] काशी "कौशिक" "कौशक" इति वा उल्लिखिता दृश्यते । अन्यत्र सर्वत्र प्राचीनलेखेषु "काशी" इत्येव दृश्यते ।
 
[[वर्गः:भारतस्य इतिहासः|काशी]]
 
[[वर्गः:भारतस्य इतिहासःप्राचीनभारतम्|काशी]]
[[वर्गः:प्राचीनभारतम्]]
"https://sa.wikipedia.org/wiki/काशी" इत्यस्माद् प्रतिप्राप्तम्