"कुतुब् मिनार्" इत्यस्य संस्करणे भेदः

(लघु) robot Adding: en:Qutb Minar
(लघु) gen fixes using AWB
पङ्क्तिः १:
[[File:Qutab Minar mausoleum.jpg|thumb|कुतुब् मिनार्]]
[[File:9936775.jpg|thumb|कुतुब् मिनार्]]
कुतुब् समुच्चये अन्तर्भवति '''कुतुब् मिनार्''' अपि । [[देहली|देहल्यां]] स्थितम् अत्यन्तं प्रेक्षणीयं प्रमुखं च स्थानम् एतत्। अस्य शिखरस्य निर्माणकार्यम् आरब्धवान् गुलामवंशस्य प्रथमः शासकः '''कुतबुद्दीन् ऎबकः'''। तस्य उत्तराधिकारी इल्तुमिशः , तदनन्तरम् आगताः अल्लावुद्दीन् खिल्जिप्रभृतयः शासकाः च अधिकान् अट्टान् निर्माय तस्य भ्वनस्य औन्नत्यं वर्धितवन्तः।
कुतुबमिनार् ७२.५ मी. औन्नत्ययुतम् । तस्य भूतलव्यासः १४.३ मीटर्विशालः अन्तिमाट्ट्ः २.७ मीटर् -उन्नतः अस्ति । अस्य मुखद्वारम् ‘अलैगेट्’ इति उच्यते । एतस्य निर्माता अस्ति अल्लावुद्दीनखिल्जिः । वृत्ताकारकम् एतत् मुखद्वारं रक्तशिलाभिः, अलङ्कृतमणिशिलाभिः, शिलाजवनिकाजालैः, कलाकृतिभिः च शोभते । टर्किशकलाविदः एतत् निर्मितवन्तः सन्ति ।
अल्लावुद्दीन्खिल्जिः सङ्कल्पितवान् आसीत् यत् ‘अमैमिनार्’ निर्मातव्यम् इति, यच्च औन्नत्येन कुतुबमिनारस्य अपेक्षया द्विगुणितं स्यात् इति । किन्तु तस्य मरणात् निर्माणकार्यम् अर्धे एव स्थगितं जातम् ।२४.५ मीटरुन्नतः प्रथमः अट्टः निष्प्रयोजकः जातः अस्ति ।
पङ्क्तिः १०:
एतत् भवनं रक्तवर्णईयया सङ्गमरमर शिलया निर्मितम् अस्ति । प्रथमाट्टस्य भित्तौ २० अलङ्कारपङ्कयः सन्ति । तासु प्रथमा गोलाकारा, द्वितीया कोणाकारा । एवमेव अन्याः अपि पङ्कयः ।द्वितीये स्तरे तु सर्वाः अलङ्कारपङ्कयाः गोलाकाराः एव । तृतीयाट्टे स्थिताः ताः कोणाकाराः । तदुपरि स्थितयोः अटटयोः भित्तिः तु सामान्या । तन्नाम अलङ्कारपङ्किरहिता । फिरोजशाहः एतत् भवनं नर्मितवान् इति श्रूयते । एतस्य प्रत्यट्टं चन्द्र्शाला अस्ति । एतस्य शिखरे किरीटसद्दशी काचित् रचना आसीत् इति शॄयते । किन्तु १८०३ तमे वर्षे जातस्य भूकम्पस्य कारणतः सा अधः अपतत् ।
कुतुबमिनारभवनात् अनतिदूरे एव चतुर्थशतकीयह् कश्चन लोहस्तम्भः अस्ति । एतस्य परिधिः १३ पादमितः । औन्नत्यं च २३.८ पादमितम् । एतस्य उपरि चन्द्रगुप्तविक्रमादित्यस्य प्रशंसावचनानि उत्कीर्णानि सन्ति ।
 
 
 
 
 
 
 
[[वर्गः:ऎतिहासिकस्मारकाणि]]
[[वर्गः:भरतस्य प्रेक्षणीयस्थलानि]]
 
 
 
== External links ==
Line ३७ ⟶ २६:
{{Delhi}}
 
[[वर्गः:ऎतिहासिकस्मारकाणि|मिनार्, कुतुब्]]
[[Category:Islamic architecture]]
[[वर्गः:भरतस्य प्रेक्षणीयस्थलानि|मिनार्, कुतुब्]]
[[Category:Islam in India]]
[[वर्गः:Islamic architecture|मिनार्, कुतुब्]]
[[Category:Towers in India]]
[[वर्गः:Islam in India|मिनार्, कुतुब्]]
[[Category:Mamluk Sultanate (Delhi)]]
[[वर्गः:Towers in India|मिनार्, कुतुब्]]
[[Category:World Heritage Sites in India]]
[[वर्गः:Mamluk Sultanate (Delhi)|मिनार्, कुतुब्]]
[[Category:Monuments and memorials in India]]
[[वर्गः:World Heritage Sites in India|मिनार्, कुतुब्]]
[[Categoryवर्गः:Monuments and memorials in India|मिनार्, कुतुब्]]
 
[[ar:قطب منار]]
"https://sa.wikipedia.org/wiki/कुतुब्_मिनार्" इत्यस्माद् प्रतिप्राप्तम्