"कूर्मपुराणम्" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) gen fixes using AWB
पङ्क्तिः १:
'''कूर्मपुराणम्''' (Kurmapurana)अष्टादशसु [[महापुराणानि|महापुराणॆ]]षु अन्यतमम् अस्ति | इदं पुराणं साक्षात् कूर्मावतारी भगवान् [[विष्णुः]] नारदम् उपदिष्टवान् इति श्रूयतॆ | नारदमहर्षिः सूतमुनिम् इदम् उपदिष्टवान् अस्ति | कूर्मपुराणं द्विधा विभक्तम् अस्ति - पूर्वभागः उत्तरभागः चॆति | पूर्वभागॆ ५३ अध्यायाः, उत्तरभागॆ ४६ अध्यायाः विद्यन्तॆ |
मूलतः कूर्मपुराणॆ चतस्रः संहिताः आसन् इति श्रूयतॆ | ताः - ब्राह्मी, भागवती, सौरी, वैष्णवी च |ब्राह्मीसंहितायां ६००० श्लॊकाः, भागवतीसंहितायां ४००० श्लॊकाः, सौरीसंहितायां २००० श्लॊकाः, वैष्णवीसंहितायां ५००० श्लॊकाः विद्यनतॆ | अधुना उपलभ्यमानाः श्लॊकाः ब्राह्मीसंहितायां विद्यमानाः |
==अन्तर्विषयाः==
: [[प्रजापतयः|प्रजापती]]नाम् उगमः
: [[वर्णाश्रमः|वर्णाश्रम]]धर्मः
: [[पुरुषार्थः|पुरुषार्था]]नां विवरणम्
: महाभक्तानां गुणस्वभावव्यवहारादयः
: जीवनस्य विभिन्नस्तराः
पङ्क्तिः ५१:
:श्रॆणी: [[पुराणानि]]
:श्रॆणी: [[संस्कृतसाहित्यम्]]
 
[[en:Kurma Purana]]
[[es:Kurmá-purana]]
[[hi:कूर्म पुराण]]
[[ja:クールマ・プラーナ]]
[[kn:ಕೂರ್ಮ ಪುರಾಣ]]
[[ne:कूर्म पुराण]]
[[ja:クールマ・プラーナ]]
[[pl:Kurmapurana]]
[[ru:Курма-пурана]]
"https://sa.wikipedia.org/wiki/कूर्मपुराणम्" इत्यस्माद् प्रतिप्राप्तम्