"कृष्णदेवरायः" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) gen fixes using AWB
पङ्क्तिः ३:
<br>
[[Image:Vijayanagara.jpg|thumb|200px|right|महाराजः कृष्णदेवरायः]]
 
 
 
 
'''कृष्णदेवरायः''' [[विजयनगर]] साम्राज्यस्य [[तुळुवा]] वंशस्य राजा आसीत्। भारतीयेतिहासे प्रख्यातं विजयनगरसाम्राज्यम् । तस्य पालकः कश्चित् सुसम्पन्नः राजा आसीत् । सः स्वपराक्रमेण बलयुक्तं शत्रुसैन्यं जित्वा अपि, पुनः शत्रौ दयागुणं दर्शयति स्म । अतः सः चक्रवर्ती उत्तमः, योग्यः परिपालकः प्रजारञ्जकश्च इति कीर्तितः आसीत् । तस्य काले हम्पिनगरस्य वीथीषु रत्नानि, वज्राणि च जूर्णानि, धान्यानि इव विक्रीण्ते स्म । धर्मस्य, ललितकलानां च उदारभावेन आश्रयं कल्पितवान् आसीत् सः रसिकः । स्वयं महाकविः सन् अपि परकवितानुरागी आसीत् सः ।
Line ८५ ⟶ ८२:
२१ वर्षाणी यावत् राज्यपालनं कृत्वा श्रीकृष्णदेवरायः सुविशालं साम्राज्यं निर्मितवान् । दक्षिणभारतेतिहासे अत्य्न्तकठिनसमयेऽ[पि हिन्दुधर्मं, संस्कृतिं च रक्षितवान्, वर्धितवंश्च् । सामाजिकजनजीवनं सुखेन साधयितुं राज्यपालनं कृतवान् । एवं स्वजीवितं सार्थकं कृतवान् सः ।
श्रीकृष्णदेवरायः भारतीयेतिहासे स्वस्य नाम ख्यापितवान् । अधुना अपि हम्पिक्षेत्रस्य सन्दर्शिभिः तदानीन्तनं वैभवपूर्णं साम्राज्यं, तस्य राज्यपालनं च अभ्यूह्यते ।
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
[[वर्गः:चक्रवर्तिन्|कृष्णदेवरायः]]
 
[[en:Krishnadevaraya]]
Line १०९ ⟶ ९१:
[[id:Krishnadevaraya]]
[[it:Krishna Deva Raya]]
[[ja:クリシュナ=デーヴァラーヤ]]
[[kn:ಕೃಷ್ಣದೇವರಾಯ]]
[[ml:കൃഷ്ണദേവരായർ]]
[[ja:クリシュナ=デーヴァラーヤ]]
[[simple:Krishnadevaraya]]
[[ta:கிருஷ்ணதேவராயன்]]
[[te:శ్రీ కృష్ణదేవ రాయలు]]
[[वर्गः:चक्रवर्तिन्]]
"https://sa.wikipedia.org/wiki/कृष्णदेवरायः" इत्यस्माद् प्रतिप्राप्तम्