"गणेशचतुर्थी" इत्यस्य संस्करणे भेदः

प्रायः समग्रे भारतदेशे आचर्यमाणं पर्व ... नवीन पृष्ठं निर्मीत अस्ती
 
(लघु) gen fixes using AWB
पङ्क्तिः १:
प्रायः समग्रे [[भारतम्|भारतदेशे]] आचर्यमाणं पर्व अस्ति गणेशचतुर्थी । कुत्रचित् गौरीपर्वणः आचरणं न भवति चेदपि गणेशचतुर्थीं तु आचरन्ति एव । अयं गणेशः गौरीपुत्रः इत्येव प्रसिद्धः । [[शिवः|शिवगणानाम्]] अधिपतिः, विघ्ननिवारकः , आदिपूज्यः च । '''“आदावेव समस्तकर्मसु बलिं गृह्णाति भक्तार्पितम्”''' इति वाक्यमेव सः आदिपूज्यः इत्यंशं समर्थयति । “पञ्चायतन”देवतासु अपि अन्यतमः अस्ति गणेशः । जगतः सृष्टि-स्थिति-लयकारकः अपि सः एव । सर्वमयः सः परमात्मा । '''“त्वमेव केवलं कर्तासि, त्वमेव केवलं धर्तासि, त्वमेव केवलं हर्तासि, त्वमेव सर्वं खल्विदं ब्रह्मासि, त्वं साक्षादात्मासि नित्यं, त्वं [[ब्रह्मा|ब्रह्मा]] त्वं [[विष्णुः|विष्णुस्त्वं]] [[रुद्रः|रुद्र]]स्त्वम्न्द्रस्त्वमग्निस्त्वं [[वायुः|वायुस्त्वं]] [[सूर्यः|सूर्यस्त्वं]] [[चन्द्रः|चन्द्रमा]]स्त्वं ब्रह्म्भूर्भुवस्सुवरोम्”''' इत्याशयं प्रकाशयति [[गाणपत्यथर्वशीर्षमहोपनिषत्|गाणपत्यथर्वशीर्षमहोपनिषत्]] । [[पुराणम्|पुराणे]][[इतिहासः|तिहासा]][[आगमाः|गमादिषु]] तस्य रूप-महिमा-उपासनादिकं स्पष्टतया निरूपितम् अस्ति । '''“कलौ दुर्गाविनायकौ”''' इति वाक्यानुसारं गणेशः अस्मिन् कलियुगे सर्वत्रापि विशेषपूजां प्राप्नुवन्नस्ति । न केवलं भारते तस्य आराधनं क्रियते अपि तु [[बर्मा|बर्मा]], [[मलेश्या|मलेश्या]], [[इण्डोनेष्या|इण्डोनेष्या]], [[चीना|चीना]], [[सुमात्रा|सुमात्रा]], [[जावा|जावा]], [[जपान्|जपान्]] इत्यादिषु देशेषु अपि पूजां प्राप्नोति गणेशः ।
 
[[महाभारतम्|महाभारतं]] [[व्यासः|व्यासविरचितं ]] गणेशलिखितम् इति प्रसिद्धम् । [[याज्ञवल्क्यस्मृतिः|याज्ञवल्क्यस्मृतौ]], [[बोधायनगृह्यसूत्रम्|बोधायनगृह्यसूत्रे]], महाभारतस्य वनपर्व-अनुशासनपर्वयोः, [[गोभिलस्मृतिः|गोभिलस्मृतौ]], [[बाणभट्टः|बाणभट्टस्य]] [[हर्षचरितम्|हर्षचरिते]], [[वामनपुराणम्|वामनपुराणे]], [[मत्स्यपुराणम्|मत्स्यपुराणे]], [[भविष्यपुराणम्|भविष्यपुराणे]], [[अग्निपुराणम्|अग्निपुराणे]], जैनानाम् [[आचारदिनकरः|“आचारदिनकर”]]ग्रन्थे च गणेशस्य, तस्य पूजायाः, स्वरूपस्य वा उल्लेखः अस्ति । गणपतिमूर्तिषु अपि २१ वा ३२ विधाः सन्ति इति आगमाः वदन्ति । बालगणपतिः, तरुणगणपतिः, भक्तगणपतिः, वीरगणपतिः, शक्तिगणपतिः, द्विजगणपतिः, सिद्धगणपतिः, उच्छिष्टगणपतिः, विघ्नगणपतिः, क्षिप्रगणपतिः, हेरम्भगणपतिः, लक्ष्मीगणपतिः, महागणपतिः, विजयगणपतिः, नृत्यगणपतिः, ऊर्ध्वगणपतिः, एकाक्षरगणपतिः, वरगणपतिः, त्र्यक्षरगणपतिः, क्षिप्रप्रसादगणपतिः, हरिद्रागणपतिः, एकदन्तगणपतिः, सृष्टिगणपतिः, उद्दण्डगणपतिः, ऋणमोचकगणपतिः, ढुण्डिगणपतिः, द्विमुखगणपतिः, त्रिमुखगणपतिः, सिंहगणपतिः, योगगणपतिः, दुर्गागणपतिः, सङ्कष्टहरगणपतिः इति ।
 
विशेषावसरेषु यज्ञयागादिषु वा व्रताचरणेषु वा प्रतिदिनं पूजायां वा प्रथमं पूज्यमान: देव: गणेश: । गणेशचतुर्थ्यां पूज्यमान: गणेश: वरसिद्धिविनायक: इति उच्यते । तद्दिने यद्यपि गणेशस्य एव पूजा क्रियते तथापि विघ्नपरिहारकत्वेन प्रथमं सम्पूज्य अनन्तरं विशेषपूजां कुर्वन्ति । तद्दिने विशेषरूपेण मृत्तिकानिर्मितमूर्तीनाम् एव पूजा क्रियते । मृत्तिकाविग्रहे प्राणप्रतिष्ठापनं कृत्वा द्वारपालकपूजां कुर्वन्ति । अनन्तरं महायोगपीठं ध्यात्वा आधारशक्ति-पीठशक्त्यादीनि उपकरणानि सङ्कल्प्य पूजां कुर्वन्ति । तीव्रा-ज्वलिनी-नन्दा-भोगदा-कामरूपिणी-उग्रा-तेजोवती-सत्या-विघ्ननाशिनी इति नव महाशक्ती:, परिवारदेवता:, [[आयुधम्|आयुधानि]], [[वाहनम्|वाहनानि]], [[भूषणम्|भूषणानि]] च ध्यात्वा तै: सर्वै: अलङ्कृतं सिद्धिविनायकम् आराधयन्ति । तस्य गणेशस्य वामभागे अवनता गजशुण्डा भवति । स्वर्णकान्तियुक्त: स: कोटिसूर्यप्रभावान्, महाकाय:, एकदन्त:, [[मूषकः|मूषकवाहन:]] च । तस्य चतुर्भुजेषु पाश-अङ्कुश-वरदाभयमुद्रा: भवन्ति । ध्यानानन्तरम् आवाहन-आसन-अर्ध्य-पाद्य-आचमनीय-मधुपर्क-पञ्चामृतस्नान-शुद्धोदकस्नान-वस्त्र-यज्ञोपवीत-आभरण-गन्धाक्षता:-[[हरिद्रा|हरिद्रा]][[कुङ्कुमम्|कुङ्कुम]]-सिन्धूर-पुष्पादीनां समर्पणं कुर्वन्ति । गन्धे रक्तवर्णीय: गन्ध: गणेशस्य प्रिय: । द्वादशनामभि: तस्य द्वादश अङ्गानां पूजां कुर्वन्ति । गणेशस्य प्रियसंख्या २१ । तद्दिने २१ पर्णै: पत्रपूजाम् आचरन्ति । गणेशपूजायाम् उपयुज्यमानानि पर्णानि [[माचीपुत्रम्||माचीपुत्र]], [[बृहती|बृहती]] (कण्टकारी), [[बिल्वम्|बिल्व]], [[दूर्वा|दूर्वा]], [[दत्तूरम्|दत्तूर]], [[बदरी|बदरी]], [[अयमार्गम्|अपामार्ग]] (उत्तरणी), [[आम्रफलम्|चूत]] (आम्र), करवीर, विष्णुक्रान्त, [[दाडिमफलम्|दाडिमी]], देवदारु, मरुवक, सिन्धुवार, जाती, गणका, [[शमी|शमी]], [[अस्वत्थः|अश्वत्थ]], अर्जुन, [[अर्कम्|अर्क]], [[भृङ्गराजम्|भृङ्गराज]], आश्मातक, गण्डलीकपत्राणि । यद्यपि [[तुलसी|तुलसी]] सर्वदेवप्रिया तथापि गणेशपूजायां तुलसीपत्रस्य उपयोगं न कुर्वन्ति ।
[[महाभारतम्|महाभारतं]] [[व्यासः|व्यासविरचितं ]]गणेशलिखितम् इति प्रसिद्धम् । [[याज्ञवल्क्यस्मृतिः|याज्ञवल्क्यस्मृतौ]], [[बोधायनगृह्यसूत्रम्|बोधायनगृह्यसूत्रे]], महाभारतस्य वनपर्व-अनुशासनपर्वयोः, [[गोभिलस्मृतिः|गोभिलस्मृतौ]], [[बाणभट्टः|बाणभट्टस्य]] [[हर्षचरितम्|हर्षचरिते]], [[वामनपुराणम्|वामनपुराणे]], [[मत्स्यपुराणम्|मत्स्यपुराणे]], [[भविष्यपुराणम्|भविष्यपुराणे]], [[अग्निपुराणम्|अग्निपुराणे]], जैनानाम् [[आचारदिनकरः|“आचारदिनकर”]]ग्रन्थे च गणेशस्य, तस्य पूजायाः, स्वरूपस्य वा उल्लेखः अस्ति । गणपतिमूर्तिषु अपि २१ वा ३२ विधाः सन्ति इति आगमाः वदन्ति । बालगणपतिः, तरुणगणपतिः, भक्तगणपतिः, वीरगणपतिः, शक्तिगणपतिः, द्विजगणपतिः, सिद्धगणपतिः, उच्छिष्टगणपतिः, विघ्नगणपतिः, क्षिप्रगणपतिः, हेरम्भगणपतिः, लक्ष्मीगणपतिः, महागणपतिः, विजयगणपतिः, नृत्यगणपतिः, ऊर्ध्वगणपतिः, एकाक्षरगणपतिः, वरगणपतिः, त्र्यक्षरगणपतिः, क्षिप्रप्रसादगणपतिः, हरिद्रागणपतिः, एकदन्तगणपतिः, सृष्टिगणपतिः, उद्दण्डगणपतिः, ऋणमोचकगणपतिः, ढुण्डिगणपतिः, द्विमुखगणपतिः, त्रिमुखगणपतिः, सिंहगणपतिः, योगगणपतिः, दुर्गागणपतिः, सङ्कष्टहरगणपतिः इति ।
 
 
विशेषावसरेषु यज्ञयागादिषु वा व्रताचरणेषु वा प्रतिदिनं पूजायां वा प्रथमं पूज्यमान: देव: गणेश: । गणेशचतुर्थ्यां पूज्यमान: गणेश: वरसिद्धिविनायक: इति उच्यते । तद्दिने यद्यपि गणेशस्य एव पूजा क्रियते तथापि विघ्नपरिहारकत्वेन प्रथमं सम्पूज्य अनन्तरं विशेषपूजां कुर्वन्ति । तद्दिने विशेषरूपेण मृत्तिकानिर्मितमूर्तीनाम् एव पूजा क्रियते । मृत्तिकाविग्रहे प्राणप्रतिष्ठापनं कृत्वा द्वारपालकपूजां कुर्वन्ति । अनन्तरं महायोगपीठं ध्यात्वा आधारशक्ति-पीठशक्त्यादीनि उपकरणानि सङ्कल्प्य पूजां कुर्वन्ति । तीव्रा-ज्वलिनी-नन्दा-भोगदा-कामरूपिणी-उग्रा-तेजोवती-सत्या-विघ्ननाशिनी इति नव महाशक्ती:, परिवारदेवता:, [[आयुधम्|आयुधानि]], [[वाहनम्|वाहनानि]], [[भूषणम्|भूषणानि]] च ध्यात्वा तै: सर्वै: अलङ्कृतं सिद्धिविनायकम् आराधयन्ति । तस्य गणेशस्य वामभागे अवनता गजशुण्डा भवति । स्वर्णकान्तियुक्त: स: कोटिसूर्यप्रभावान्, महाकाय:, एकदन्त:, [[मूषकः|मूषकवाहन:]] च । तस्य चतुर्भुजेषु पाश-अङ्कुश-वरदाभयमुद्रा: भवन्ति । ध्यानानन्तरम् आवाहन-आसन-अर्ध्य-पाद्य-आचमनीय-मधुपर्क-पञ्चामृतस्नान-शुद्धोदकस्नान-वस्त्र-यज्ञोपवीत-आभरण-गन्धाक्षता:-[[हरिद्रा|हरिद्रा]][[कुङ्कुमम्|कुङ्कुम]]-सिन्धूर-पुष्पादीनां समर्पणं कुर्वन्ति । गन्धे रक्तवर्णीय: गन्ध: गणेशस्य प्रिय: । द्वादशनामभि: तस्य द्वादश अङ्गानां पूजां कुर्वन्ति । गणेशस्य प्रियसंख्या २१ । तद्दिने २१ पर्णै: पत्रपूजाम् आचरन्ति । गणेशपूजायाम् उपयुज्यमानानि पर्णानि [[माचीपुत्रम्||माचीपुत्र]], [[बृहती|बृहती]] (कण्टकारी), [[बिल्वम्|बिल्व]], [[दूर्वा|दूर्वा]], [[दत्तूरम्|दत्तूर]], [[बदरी|बदरी]], [[अयमार्गम्|अपामार्ग]] (उत्तरणी), [[आम्रफलम्|चूत]] (आम्र), करवीर, विष्णुक्रान्त, [[दाडिमफलम्|दाडिमी]], देवदारु, मरुवक, सिन्धुवार, जाती, गणका, [[शमी|शमी]], [[अस्वत्थः|अश्वत्थ]], अर्जुन, [[अर्कम्|अर्क]], [[भृङ्गराजम्|भृङ्गराज]], आश्मातक, गण्डलीकपत्राणि । यद्यपि [[तुलसी|तुलसी]] सर्वदेवप्रिया तथापि गणेशपूजायां तुलसीपत्रस्य उपयोगं न कुर्वन्ति ।
:'''”यत्रैकतुलसीवृक्ष: तिष्ठति द्विजसत्तम ।'''
Line १३ ⟶ ११:
:'''लक्ष्मी: सरस्वती चैव गायत्री चूतिका तथा ।'''
:'''शची चान्या देवपत्न्य: तत्पुष्पेषु वसन्ति वै ॥''' (पद्मपुराणम्, क्रियायोगसार:)
 
 
'''गणेशवाक्यम् -'''
Line २२ ⟶ १९:
:'''पूजा विमुक्तिदा नृणां मम त्याज्या च सर्वदा ॥''' (ब्रह्मवैवर्तम्, गणेशखण्ड:)
 
इति वदन्ति पुराणानि । अत: गणेशपूजायां तुलसीपत्रस्य उपयोग: न क्रियते | पत्रेषु दूर्वा, पुष्पेषु [[जपाकुसुमम्|जपाकुसुमं]] गणेशस्य प्रियतमम् । अत: अन्येषां पत्राणां पुष्पाणां च अभावे दूर्वाजपाकुसुमयो: तत्स्थाने उपयोगं कुर्वन्ति । पत्रपूजानन्तरं पुष्पपूजां कुर्वन्ति । करवीर, [[जाती|जाती]], [[चम्पकम्|चम्पक]], [[वकुळम्|वकुळ]], [[शतपत्रम्|शतपत्र]], पुन्नाग, [[मलती|मालती]], केतकी, कल्हार, कुन्द, [[आतसी|आतसी]], किरिकर्णिका, [[पारिजातम्|पारिजातम्]] [[सेवन्तिका|सेवन्तिका]], [[सुगन्धराजः|सुगन्धराज]], जपा, कुरवण्टिका, [[नन्द्यावर्तम्|नन्द्यावर्त]], [[द्रोणम्|द्रोण]], [[मल्लिका|मल्लिका]], सुगन्धिकमल इत्यादीनि पुष्पाणि उपयुज्यन्ते । पुष्पपूजानन्तरं द्वादशनामावलि:, अष्ठोत्तरशतनामावलि:, अष्ठोत्तरसहस्रनामावलि: इत्यादिभि:, वेदमन्त्रै:, आगमशास्त्रै:, भक्तिश्लोकै:, स्तोत्रै: पूजां कृत्वा धूप-दीप-नैवेद्यादिकं समर्पयन्ति । नैवेद्यार्थं [[मोदकम्|मोदकम्]], अपूपं, [[शष्कुली|शष्कुलीं]], [[पृथुकः|पृथुकं]], [[मुद्गः|मुद्ग]]-[[चणकः|चणक]]निर्मितभक्ष्यं, [[तिलः|तिललड्डुकं]], विविधफलानि, [[इक्षुः|इक्षुं]], [[दुग्धम्|दुग्ध]]-[[दधि|दधि]]-[[घृतम्|घृत]]-[[मधु|मधु]]-[[शर्करा|शर्करानिर्मितानि]] भक्ष्याणि एवं प्रकारेण षड्रसापेतं सर्वमपि समर्पयन्ति । नैवेद्येषु गणेशस्य प्रियं मोदकम् । तत्रापि नैवेद्यानां संख्यापि २१, प्रत्येकमपि २१ संख्याकम् अपि भवितुम् अर्हति ।
:'''”एकविंशतिसंख्याकान् मोदकान् घृतपाचितान् ।'''
:'''नैवेद्यं सफलं दद्यां नमस्ते विघ्ननशिने ॥“''' इति उक्तम् अस्ति ।
 
 
अनन्तरं करोद्वर्तनं, [[फलम्|फल]]-[[ताम्बूलम्|ताम्बूल]]-सुवर्णपुष्प-भूषणसमर्पणम्, उत्तरनीराजनं, मन्त्रपुष्पश्रावणं, दूर्वासहितपुष्पाञ्जलिसमर्पणं, दक्षिणां, मनसः इच्छापूर्णफलप्रार्थनां च समर्प्य प्रदक्षिणनमस्करान् समर्पयन्ति । तदनन्तरं छत्र-चामर-नृत्य-गीत-[[वाद्यम्|वाद्य]]-स्तोत्र-आन्दोलिका-[[अश्वः|अश्ववाहन]]-[[गजः|गजवाहनादीन्]] उपचारान् यथाशक्ति प्रत्यक्षं वा संकल्परूपेण वा समर्पयन्ति । पूजानन्तरं सत्पात्राय वस्त्रद्वयसहितस्य गणेशविग्रहस्य दानं कुर्वन्ति । एतत् उपायनदानम् इति उच्यते । पूजान्ते प्रसन्नार्घ्यान् समर्प्य उद्वासनं कुर्वन्ति । उद्वासनावसरे
Line ३३ ⟶ २९:
:'''इष्ठकाम्यार्थसिध्यर्थं पुनरागमनाय च ॥'''
:'''यथासुखं यथास्थानम् उद्वासयामि ।'''
:'''शोभनार्थं क्षेमाय पुनरागमनाय च ॥“''' इति वदन्त: देवविग्रहं दक्षिणभागं प्रति किञ्चित् अपसारयन्ति ।
 
उद्वासनानन्तरं तं मृत्तिकाविग्रहं घण्टानादादिमङ्गलवाद्यसहितं यथाशक्तिवैभवेन वीथीषु शोभायात्रायां नीत्वा [[कूपः|कूप]]-पुष्करिणी-सरोवर-नदीषु कुत्रचित् विसर्जयन्ति । विसर्जनात् पूर्वं जलाशयतीरे अपि एकवारं संक्षेपपूजां कृत्वा एव विसर्जनपद्धति: अपि अस्ति । विसर्जनम् अपि कुत्रचित् पर्वदिने एव कुत्रचित् दिनत्रयानन्तरं वा सप्ताहनन्तरं वा कुर्वन्ति । मङ्गलवासरे गणेशस्य विसर्जनं न कुर्वन्ति ।
Line ४० ⟶ ३६:
गणेश: [[आकाशः|आकाशस्य]] अभिमानिदेवता । अस्य शुण्डा ओङ्कारस्य प्रतीका । बृहत् [[उअदरम्|उदरं]] ब्रह्माण्डस्य सङ्केतम् । उदरे बद्ध: [[सर्पः|सर्प:]] ब्रह्माण्डं वहन् आदिशेष: । विशालौ [[कर्णः|कर्णौ]] ज्ञानद्योतकौ । हस्ते विद्यमानपाश: रागम् अङ्कुश: क्रोधं च प्रतिपादयत: । एकदन्त: अद्वैतप्रतीक: च ।
 
[[वर्गः:संस्कृतिः|गणेशचतिर्थी]]
 
[[वर्गः:संस्कृतिःहिन्दुधर्मः|गणेशचतिर्थी]]
[[वर्गः:हिन्दुधर्मःभारतम्|गणेशचतिर्थी]]
[[वर्गः:भारतम्]]
 
 
[[ar:مهرجان]]
[[arc:ܥܕܥܐܕܐ]]
[[bn:উৎসব]]
[[be:Фестываль]]
[[be-x-old:Фэстываль]]
[[bg:Фестивал]]
[[bn:উৎসব]]
[[bo:དུས་ཆེན།]]
[[br:Gouel-meur]]
[[bg:Фестивал]]
[[ca:Festival]]
[[chr:ᏓᎾᎵᏍᏓᏴᎲᏍᎬ]]
[[cs:Festival]]
[[da:Festival]]
[[de:Festival]]
[[en:Festival]]
[[es:Festival]]
[[eo:Festivalo]]
[[es:Festival]]
[[fa:جشنواره]]
[[fi:Festivaali]]
[[fr:Festival]]
[[kohe:축제פסטיבל]]
[[hi:उत्सव]]
[[hr:Festival]]
[[hu:Fesztivál]]
[[id:Festival]]
[[is:Hátíð]]
[[it:Festival (antropologia)]]
[[he:פסטיבל]]
[[kn:ಹಬ್ಬ]]
[[huko:Fesztivál축제]]
[[ml:ഉത്സവം]]
[[mr:उत्सव]]
[[nl:Festival]]
[[ne:उत्सव]]
[[new:नख:]]
[[nonl:Festival]]
[[nn:Festival]]
[[nlno:Festival]]
[[pl:Festiwal]]
[[pt:Festival]]
[[ru:Фестиваль]]
[[rue:Фестівал]]
[[sh:Festival]]
[[ru:Фестиваль]]
[[simple:Festival]]
[[sk:Festival]]
[[sr:Фестивал]]
[[sh:Festival]]
[[fi:Festivaali]]
[[sv:Festival]]
[[te:పండుగ]]
[[chr:ᏓᎾᎵᏍᏓᏴᎲᏍᎬ]]
[[tr:Festival]]
[[uk:Фестиваль]]
[[vi:Lễ hội]]
[[zh:节日]]
[[zh-yue:節]]
[[zh:节日]]
"https://sa.wikipedia.org/wiki/गणेशचतुर्थी" इत्यस्माद् प्रतिप्राप्तम्