"जयपुरम्" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (Robot: Adding kl:Jaipur
(लघु) gen fixes using AWB
पङ्क्तिः १:
'''जयपुरं''' [[भारत|भारतस्‍य]] [[राजस्थान]] प्रान्‍तस्‍य राजधानी अस्‍ति । गुलाबीनगरनाम्ना प्रसिद्धम् अपि । ऐतिहासिकम् [[आमेर]]नगरम् अस्य समीपॆ अस्ति । इदं विश्वस्य सुन्दरतमनगरॆषु अन्यतमम् । जयपुरं भारतवर्षस्य एकं सुनियॊजितं नगरम् अस्ति । महाराज: जयसिंह: एतत् नगरं १९७२ संस्थापितवान् ।
 
[[जंतर-मंतर]], नाहरगढ़, जयगढ़, जलमहल, मॊतीडूंगरी, अल्बर्ट हॉल, गॊविन्ददॆवजी मंदिर, सिटी पैलॆस इत्यादीनि प्रमुखानि दर्शनयॊग्यानि स्थलानि सन्ति। प्रतिवर्षं लक्षाधिकजनाः अस्य नगरस्य दर्शनाय आगच्छन्ति। जयपुरस्य [[आभूषण|आभूषणानि]], [[वान-व्यापार]], ब्लुपाटरी इत्यादीनि प्रसिद्धअनि सन्ति।
 
[[वर्गः:नगराणि|जयपुर]]
[[वर्गः:भारतस्य नगराणि|जयपुर]]
 
 
"https://sa.wikipedia.org/wiki/जयपुरम्" इत्यस्माद् प्रतिप्राप्तम्