"टेनिस्-क्रीडा" इत्यस्य संस्करणे भेदः

==फलककन्दुकक्रीडा(TENNIS)== :::'''मृदुलताडनकृतफलकेन वै''' ::... नवीन पृष्ठं निर्मीत अस्ती
 
(लघु) gen fixes using AWB
पङ्क्तिः २:
:::'''मृदुलताडनकृतफलकेन वै'''
:::'''भवति कन्दुकखेलनमीप्सितम् ।'''
:::'''क्षितितलाङ्गणमाप्य मुदा जनाः !'''
:::'''कुरुत मञ्जुल-‘टेनिस’ खेलनम् ॥१॥'''
 
पङ्क्तिः २२:
जगति कस्यापि कर्मणः प्रवर्तनानन्तरं क्रमशो विकासो भवति विकासेन सहैव तेषु तेषु कर्मसु नानाविधानि तारतम्यान्यप्यप्यायन्ति । कन्दुकक्रीडाविषयेऽस्मिन् विशिष्टोदाहरणं प्रस्तौति । यथा हि पूर्वं कराभ्यां, पश्चात् पदभ्यां, ततः परं करण्डके क्षेपणेन, यष्टिसाहाय्येन, पट्टिकाद्वारा विभिन्नाभिर्यष्टिकाभिश्च क्रीडा-विकासः सञ्जातस्तयैव फलकेनापि क्रीडनं प्रसृतम् ।
 
:(१) क्रीडाङ्गणं तदायति विस्तारादयश्च
(क) क्रीडाङ्गणं -यस्मिन प्राङ्गणे टॆनिस् क्रीडा भवति तत् ‘कोर्ट’-इति कथ्यते । एकल-(सिंगल्स) क्रीडार्थं लघु क्षेत्रं तथा युग्मक -(ड्बल्स)क्रीडार्थं दीर्ध क्षेत्रमपेक्षते ।
 
पङ्क्तिः ३६:
:२- क्रीडारम्भरेखायाः स्थूलत्वम् -२ इञ्चमितम् ।
:३- केन्द्रचिह्नस्य स्थूलत्वम् -२ इञ्चमितम् (अस्यायतत्वं ४ इञ्चमितं क्षेत्रस्यान्तर्भागे भवति)
:४- अन्यासां सर्वासां रेखाणां स्थूलत्वं -१ तः २ इञ्चमितं भवति
 
जालिका -जालिकाया आयतत्वं ४२ फुट उच्चता च ३ १/२ फुटमिता क्रियते । जालिकेयं द्वयोः स्तम्भयोर्मध्ये एकया रज्ज्वाऽऽथवा लोहसूत्रेण निबद्धय दोलायते या २ १/२ इञ्चविस्तृतया वस्त्रपट्टिकयाऽऽव्रियते । मध्ये जालिका १ इञ्चविस्तृतया वस्त्रपट्टिकयाऽऽकृप्य भूमौ निखन्यते । जालिकाया उच्चता स्तम्भे संलग्नेन हस्तकेन (हैण्डलतः) समुचिता विधीयते पुनश्च मध्यस्थानस्य पट्टिका नियम्यते ।
पङ्क्तिः ५१:
 
'''क्रीडकास्तेषां नियमाश्च '''
:(क) क्रीडा -इयं क्रीडा ‘शाद्वलक्षेत्र’ (लान् -टेनिस) वज्रचूर्णनिर्मितकुट्टिमक्षेत्र-काष्ठपट्ट -निर्मित-क्षेत्र -(हार्ड-कोर्ट-टेनिस) -काष्ठपीठ-क्षेत्र _(टेबल्-टेनिस) -नाम भिस्त्रिविधा सत्यपि मुखत्वेन
१-लौन्-टेनिस २-टेबल-टेनिस -रुपेण द्विविधाऽस्ति । तत्र प्रथमं तृणाकुलायां भूमौ क्रीडाया (टेनिस- क्रीडाया) वर्णनं प्रस्तूयते ।
 
"https://sa.wikipedia.org/wiki/टेनिस्-क्रीडा" इत्यस्माद् प्रतिप्राप्तम्